SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ २९२ व्याश्रयमहाकाव्ये [मूलराजः] निःस्यन्टिस्वेदनिस्यन्दात्फेनाभिस्यन्दतो हयैः । विस्यन्दिभिरिवाम्भोदैः परिस्यन्दिन्यभून्मही ॥ १५२ ॥ १५२. विस्यन्दिभिर्व'कैरम्भोदेरिव यैः कृत्वा मही परिस्यन्दिन्याद्रीभून् । कुत. । नि:स्यन्दी श्रमवात्स्रवणशीलो यः स्वेदनिस्यन्दो धर्मप्रवाहस्तस्मान । फेनाभिस्यन्दतः श्रमेणैव मुखफेनस्रवणाच || शुधसिन्धा वलः स्मानुष्यन्देते झपकाम्भसी । यादोणसी इव स्मानुस्यन्देते मन्दराद्रिणा ॥ १५३ ॥ १५३. बले: सन्यैः क्षुब्धसिन्धौ विलोडितायां जम्बुमालीनद्यां सपकाम्भसा हस्वमत्स्यजातिजलं अनुष्यन्देते स्म प्रसरतः स्म तटान्यांतचक्रमतुरित्यर्थः । यथा मन्दगद्रिणा मेरुणा क्षुब्धसिन्धौ विलो. हितेच्या यादाणसी जलजन्तुजातिजले अनुस्यन्दते स्म प्रमृते॥ विस्यन्दिदन्त्यविष्कन्तृमदविस्कन्तृभिभुवः। विस्कनः सर्वतो रेणुनैव विस्कनवान् दृशः ॥ १५४ ।। १५४. रेणुरुपशान्तत्वादृशो नैव विस्कन्नवान व्यामोद्यतो विर न्दिनी गाणीला ये दन्तिनलेपामविष्कन्तारोशुप्यन्तो ये : दानै पर्नृभिः सर्वतो विन्कन्न आकरणन व्यामः । किभृत पलपाइयो विस्फन्तृभिव्यापक ॥ मिपन्दः निःस्यान्ट । अभिप्यन्दि अमिरचन्दत । अनुप्यन्दते अनुम्यन्दे परिप्पयत परिम्यन्दिनी । निप्पन्द निम्पन्दात् । विप्यन्दि विस्यन्टिमि rux "निरभ्यनो" [५०) इत्यादिना या प: ॥ अमाणिनीठि फिर की ३५ १५. २ पी .... ५ वी २५ ६ थी न ! एधी सीटी न थी ..
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy