SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ - - - है० २.३.३९.] तृतीयः सर्गः। २८१ (सु।) अनभिपुण्वन्तः । अभ्यपुण्वन् ॥ सुव । अभिपूयमाणान् । अभ्यषुवन् । सो । अभिप्यति । अभ्येप्यन् ॥ स्तु । अभिष्टुत्यम् । अभ्यष्टुवन् ॥ स्तुभ् । अनभिष्टोभान् । अभ्यष्टोभन्त । इत्यत्र "उपसर्गात्" [३९] इत्यादिना षः ॥ अद्वित्व इति किम् । अभिसुसूपवः । अभ्यसुसूपत् । अत्र पूर्वसकारस्य पत्वं न भवति । मूलधातोस्तु यथाप्राप्त पत्वं भवत्येव । केचित्तूपसर्गपूर्वाणां सुनो. स्यादीनां पञ्चानामपि सन्नन्तस्तौतिवर्जितानां द्वित्वे सति मूलप्रकृतेरपि पत्वं नेच्छन्ति । अभ्यसूसवन् ॥ सुव। अभिसोसूय्य ॥ सो। अमिसिसासन्तम् ।। स्तु। अभितुस्ताव ॥ स्तुम । अभितुस्तुमे ॥ अभिषेणयद्भिरनभिषिषणयिषुश्रिता । क्ष्मीधितष्ठे सप्रतिष्टैर्या प्रत्यष्ठायि वेत्रिभिः ॥ १२६ ।। १२६. अनभिषिषेणयिषुश्रितापि । अपिरत्रावसेयः । अनभिषिपेणयिषवो वणिगादयस्तैरधिष्ठितापि सा क्ष्माभिषेणयद्भिः सेनयाभियादिपादिभिरधितष्ठे । या वेत्रिभिः प्रत्यप्ठाथि वासाय निर्णीतादिष्टा वा । न तु हठानिःसत्वान्वणिगादीनिराकृत्य स्वयमेव वासभूः परिगृहीतेत्यर्थः । यतः किंभूतैरुभयैरपि । सप्रतिष्ठैः प्रतिष्ठा गौरवस्थित्योः । राजमान्यत्वाद्रौरवाहैवेत्रिभिपैश्च समर्यादैः ।। यानाभ्यषेणयत्कोप्यभ्यपिपेणयिषन्न च । निषिषेधानिषिद्धाज्ञो द्वास्थस्तानसमञ्जसात् ॥ १२७ ॥ १२७. बलादतिप्रचण्डत्वेन यान्नृपान्कोपि नाभ्यषेणयन्नाभ्यषिषणयिषच सेनयाभियातुमपि नैच्छत्तापाननिपिद्धाज्ञो मूलराजव्यापारि १ ए सी डी माभित. १ ए सी ‘ण्वत । अ. २ए सीडी भ्यस्यन्. ३वी सुवः । अ. ४ टी याद्भि
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy