________________
[मूलराजः]
व्याश्रयमहाकाव्ये
२७८
स्वापक्रियान्यतिहारेण किमिति सुम इति । विभौ हि सोपुपिषमाणे भृत्यस्य स्वापोविनयहेतुत्वेनायुक्तः ॥
मुसोपुपिषमाणोपि कोपीनाशामधीपिषन् । नासिपञ्जयिपच्चक्षुः सिसञ्जयिपुरिन्धनम् ॥ १२१ ॥ १२१. कोपि भृत्यः सुसोपुपिषमाणोपि श्रान्तत्वेनात्यर्थ स्वप्नुमिच्छन्नपि चक्षुर्नासिपसयिपन्मेलयितुं नैच्छन्न सुप्त इत्यर्थः । यत इन्धनं सिसयिपलयितुमिच्छन्मेलयन्नित्यर्थः । एतदपि कुत इत्याह । यत पुनाज्ञामनेकग्राहकसद्भावेनेन्धनं पश्चादुर्लभं भविष्यत्यवोधुनैव त्वया संप्रायमित्यरूपं प्रभुनिदेशमधीपिषन् स्मर्तुमिच्छन्स्मरन्नित्यर्थः । एतेन भृत्यस्यात्यन्तं स्वामिभक्तिरुता ।।
रूदारुटा । पपुष्टम् । सूर्याष्टिः । निष्टयानाम् । चतुष्टयम् । बहिष्टराम् । पपुष्टमाः । इत्यत्र "हस्सामामिनस्ति" [३४] इति पः ॥ हस्वादिति किम् . सुदोस्रयम् ॥ नामिन इत्येव । सुतेजस्ता ॥
निएप्त । इत्यत्र "निस:" [३५] इत्यादिना पः ॥ भनासेवायामिति किम् । पुनःपुनः करणे मा भूत् । हिपनिस्तापिनः ॥
अक्षुः । अपुः । इस्यत्र "घस्वसः" [३] इति पः ॥
सुप्यापपिपवः । तुटपु. । हत्या "णिस्तोरेवा" [३५] इत्यादिना पः ॥ स्वदादिपयुदासः किम् । आसिस्वादयिपवः । सिस्वेदयिषु । प्रोसिसाहयिपुः ॥ स्तासिसाहसांस्स्वदादिपयुंदासेन सदृशमहणाव प्यन्तानामपि पोपदेशानामेव प्राणम् । तथा च कृतस्वासकारण "नाम्यन्तस्था" [२. ३. १५] इत्यादिसूणव सिदे नियमा रचनन् । णिस्तोरेव पणि पत्वं नाम्पस्य । तेनेहम
१ए सी गुपपि. शरीर सुपुपि'. २ सीवेनन्ध'. ३ बी "त्यन्तस्वा. ४एसी मिनस्ति.
-