SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ [मूलराजः] व्याश्रयमहाकाव्ये २७८ स्वापक्रियान्यतिहारेण किमिति सुम इति । विभौ हि सोपुपिषमाणे भृत्यस्य स्वापोविनयहेतुत्वेनायुक्तः ॥ मुसोपुपिषमाणोपि कोपीनाशामधीपिषन् । नासिपञ्जयिपच्चक्षुः सिसञ्जयिपुरिन्धनम् ॥ १२१ ॥ १२१. कोपि भृत्यः सुसोपुपिषमाणोपि श्रान्तत्वेनात्यर्थ स्वप्नुमिच्छन्नपि चक्षुर्नासिपसयिपन्मेलयितुं नैच्छन्न सुप्त इत्यर्थः । यत इन्धनं सिसयिपलयितुमिच्छन्मेलयन्नित्यर्थः । एतदपि कुत इत्याह । यत पुनाज्ञामनेकग्राहकसद्भावेनेन्धनं पश्चादुर्लभं भविष्यत्यवोधुनैव त्वया संप्रायमित्यरूपं प्रभुनिदेशमधीपिषन् स्मर्तुमिच्छन्स्मरन्नित्यर्थः । एतेन भृत्यस्यात्यन्तं स्वामिभक्तिरुता ।। रूदारुटा । पपुष्टम् । सूर्याष्टिः । निष्टयानाम् । चतुष्टयम् । बहिष्टराम् । पपुष्टमाः । इत्यत्र "हस्सामामिनस्ति" [३४] इति पः ॥ हस्वादिति किम् . सुदोस्रयम् ॥ नामिन इत्येव । सुतेजस्ता ॥ निएप्त । इत्यत्र "निस:" [३५] इत्यादिना पः ॥ भनासेवायामिति किम् । पुनःपुनः करणे मा भूत् । हिपनिस्तापिनः ॥ अक्षुः । अपुः । इस्यत्र "घस्वसः" [३] इति पः ॥ सुप्यापपिपवः । तुटपु. । हत्या "णिस्तोरेवा" [३५] इत्यादिना पः ॥ स्वदादिपयुदासः किम् । आसिस्वादयिपवः । सिस्वेदयिषु । प्रोसिसाहयिपुः ॥ स्तासिसाहसांस्स्वदादिपयुंदासेन सदृशमहणाव प्यन्तानामपि पोपदेशानामेव प्राणम् । तथा च कृतस्वासकारण "नाम्यन्तस्था" [२. ३. १५] इत्यादिसूणव सिदे नियमा रचनन् । णिस्तोरेव पणि पत्वं नाम्पस्य । तेनेहम १ए सी गुपपि. शरीर सुपुपि'. २ सीवेनन्ध'. ३ बी "त्यन्तस्वा. ४एसी मिनस्ति. -
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy