SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २६८ व्याश्रयमहाकाव्ये [मूलराजः] नामिनः । यपुपम् । सैन्येषु । सिपिचु । असेविष्ट ॥ अन्तस्थायाः । वाई। उदीपुं । पुपूर्ववः ॥ कवर्गात् । दिक्षु । लिलिक्षन् ॥ शिनान्तरेपि । सर्पिःषु । यहींपि । अत्र "नाम्यन्तस्था" [१५] इत्यादिना पत्वम् ॥ शिङ्गहणेनव सिदे नकारोपादान नकारस्थानेनैवानुस्वारेण यथा स्यादित्येवमर्थम् । तेन मकारानुस्वारेण न स्पात। पुस्सु ॥ शिटा नकारेण चान्तर इति प्रत्येकं वाक्यपरिसमाप्तेरुभयव्यव. धाने न स्यात् । निस्से ॥ अग्निष्टुतः पथि ज्योतिष्टोमायुष्टोमवेदिनः । अग्निष्टोमविदो वन्याः सैन्यमैक्षन्त तापसाः ॥ १०२॥ १०२. वन्या वनवासिनस्तापसाः पथि सैन्यं कौतुकादेक्षन्त। किभूताः । ज्योतिपो ज्योतिषे वा स्तोमो यागो ज्योतिष्टोम एवमायुष्टोमश्च तेजोवृद्ध्यर्थमायुर्वृद्ध्यर्थं च 1..माणो यागभेदौ तद्वेदिनः । यद्वा । ज्योतिषां ज्ञानानां स्तोमः संतानस्तेनायुष्टोमवेदिनो जीवितसंतानशास्सयामिष्टोमोमिस्तुतिप्रधानः प्रथमो यागस्तद्वेदिनः । एतेन झानितोक्ता। तथा यागाग्निकारिकादिकारित्वेनाग्निं स्तुवन्त्यामिष्टुतः । एतेन क्रियानिप्रत्वोक्तिः ॥ अभिष्टुत । इत्यत्र “समासेमेः स्तुतः" [१६] इति पत्वम् ॥ ज्योतिष्टोम। आयुष्टोम। भग्निष्टोम । इत्यत्र "ज्योतिः" [१७] इनदिना पः॥ मातृष्वसृपितृष्वस्रोलियुग्नाम्याको रुदन् । अतिमातुःष्वपितुःष्वसाश्चासि चमूस्त्रिया ॥ १०३ ॥ १०३. मातृप्वसृपितृष्वस्रोर्जननीभगिनीजनकभगिन्योर्वियुग्वियुकोत एव रुदन् प्राम्या कश्चमूसियोश्वासि मधुरालापादिना - - १एबीसी विदुः । म. २ बी पुस । शि.३ सीनप्र. ४ एयास्वासि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy