SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ [है० २.२.९४.] तृतीयः सर्गः। २४५ आधारे । भूपस्यासितम् । कीर्ते सितम् । श्रिया हसितम् । इत्यत्र “पा हीये" [९२] इति वा पष्टी॥ कामुकस्य श्रियां भूपा राग आमां प्रपादुकाः। मुराष्ट्रां गमिनस्तस्थुस्तत्र कोटिं नु दायिनः ॥ ५७॥ ५७. राज्ञो मूलराजस्याज्ञा प्रपादुका आश्रयन्तो भूपास्तत्रासनस. मीपे तम्थुः । कीदशः सतः । श्रियां शत्रुलामीणां कर्मणां कामुकस्येच्छोरत एवं प्राहारिदैत्योच्छेदाय सुराष्ट्रां देशं गमिनो गन्तुकामस्य । उत्प्रेक्ष्यते । कोटि नु दायिनो दीनागदिकोटि धाग्यन्त इव | अधमी हि श्रियां कामुकस्यानां प्रपादुकाः सन्तः समीपे निष्ठन्ति ।। जगदागामिनोरिष्टस्यावश्यं छेदिनो द्विजाः। एएस्तत्राशितारो द्विर्यासे मासो द्विरम्बुपाः ॥ ५८ ॥ ५८. तत्रासनसमीपे शान्तिकर्मणे द्विजा एयुः । किंभूनाः । मासे द्विद्वी वागवाहितारो भोक्तारस्तथा मासो मासस्य द्विरम्बुपा द्वी वाग जलपायिनस्तीत्रतपश्चारिण इत्यर्थः । अत एव जगल्लोकमागामिनो भाविनोपीत्यर्थः । अरिष्टस्याशुभस्यावश्यं छेदिनः ॥ आज्ञा प्रपादुीः । हत्यत्र "अकमेरकस्य" [१३] इति न पठी ॥ अकमेरिति किम् । श्रियां कामुकस्य । सुराष्ट्र गमिनः । जगदागामिनः । कोटि दायिनः । इत्यत्र "प्यणेनः" [९४] इति न पप्टी ॥ एप्यणेन इति किम् । भरिष्टस्यावश्यं छेदिनः । मंत्र "णिन् चा वश्यकाधमर्ये५.४.३५] इत्यावश्यकर्थे णिन् । - - १ वी ति प°. २ डी दृशाः मन्त. ।. ३ सी श्रियो श०. ४ एफ गीना का. ५ ए प्रेक्षिने। वी प्रयन्ते । सीडी प्रेक्षते ।. ६ सी मणा दि. ७ एफ् रावशि०. ८ ए ‘कार . ९ ए ति किम् ।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy