SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ [हे. २.२.८६.] तृतीयः सर्ग.। २४१ म तुपाराणां नेतरि । सरलवस्य वीरुधां नेतरि । यद्वा दिशां नेतरि किनसान् । तरलरवस्य वीरुधां नेतरि । इत्यत्र "वैकत्र यो." [८५] इति द्वयोः कर्मणोरेकतरस्मिन्दा पही । अन्यत्र पूर्येण नित्यमेव ।। भान्तानां शायिका । इत्यत्र "कर्तरि" [६] इति पठी ॥ कृतिः स्वराणां काञ्चीभिर्विपञ्चीनामिवावभौ। ऋतुमत्येव काशाल्याः कुम्मस्य प्रकाशनम् ।। ४९ ।। ४९. यथा विपश्वीनां वीणानां कर्मणां स्वराणां फर्मणां कृतिराबभौ । एवं क्रोधीभिः कौभिः । शरदि हि कोश्यो मधुरं कूजन्ति । वथा यया तुमत्या खिया का कुसुमस्यै खीधर्मत्य कर्मणः प्रकाशनं भवत्येवं काशात्याः कागतरुपतेः फाः कुसुमत्य । जातावेकबपनम् । पुष्पाणां फर्मणां प्रकाशनमाविर्भावो चमूव ॥ शृगस्य त्याग एणानां मित्रस्येव दुरात्मभिः । विभित्सा भेदिका चोष्णां पयसामिव रोधसः ॥ ५० ॥ ५०. यथा दुगत्मभिर्दुजनैः कर्तृभिमित्रस्य कर्मणस्त्यागः स्यात्तथैणानां कर्तृणां शृङ्गस्य कर्मणस्त्यागोभूत् । शरदि हि रुरुशम्बरादिमृगाणां शृङ्गाणि पतन्ति । तथोक्ष्णां कईणां रोधसस्तटस्य कर्मणो विभिसा भेत्तमिच्छा भेदिको च विदारणं चाभूत् । पयसामिव यथा जलपासु रोधसो विभित्सा भेदिका चाभूत् । शरदि हि वृषभा मत्ता नद्यादितटानि विलिसन्ति ॥ म्पराणां कृतिविपसीनामिषानीभिः। कुसुमस्य प्रकाशनं काशाल्या ऋतुमस्येव । १ एफ् रि प. २ सी कृतेरा. ३ सीडी स्य जाता'. ४ ए काचिवि. ५ ए नि लि. ६ सी मस्य.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy