SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ [है• २.२.६५] तृतीयः सर्गः। २२९ न स्व शुनेमन्यन्त न स्वं वुसममन्यन्त । इत्यत्र "मन्यस्य" [६४] इत्यादिना वा चतुर्थी ॥ अनावादिभ्य इति किम् । न वृपं नावमन्नं भुकं शूगालं काकं वा मनिरे ॥ कुत्स्यतेनेनेति करणाश्रयणं किम् । न स्वं शुने मेनिरे इत्यत्र स्वशब्दाम स्यात् ॥ अतिग्रहणं किम् । महिपं तृणं मेनिरे । अत्र नन्प्रयोगाभावे साम्यमानं प्रतीयते न त्वतिकुरसी ॥ कुत्सामाग्रेपीच्छन्त्येके। महिपंशुने मेनिरे ॥ न स्वं तृणस्य मन्तेति कृयोगे परत्वास्पष्टी । चतुर्थ्यपीति कश्चित् । न स्वं वुसाय मन्ता । न स्वं तृणस्य मन्ता ॥ - . पृष्यै हितः घोहितः । पृथ्व्यै सुख घोः सुखः । इत्यत्र "हितसुखाभ्याम्" ६५] इति वा चतुर्थी ॥ शं पथ्यं भद्रमायुप्यं स्तारक्षेमोर्थश्च सिध्यतु । राज्ञः प्रजाभ्य इत्यूचेगस्तिस्यन्धनस्वनैः ॥ ३१॥ ३१. अगस्तिरगस्त्यषिरुद्यन्सन्धनस्वनैर्मेघगर्जितैः कृत्वोच इव । इवोत्रावसीयते । किमित्याह । राज्ञः प्रजाभ्यश्च शं सुखं पथ्यं हितं भद्रं धनधान्यादिसंपल्लाभ आयुः प्रयोजनमस्य "स्वर्गस्वस्ति" [६.४.१२२] इत्यादिना थे आयुष्यमायुर्वृद्धिहेतुर्वस्तु क्षमो विपदभावश्च स्तादर्थश्च सिध्यतु कार्य निष्पद्यतां चेति । शरदि ह्यगतिरुदेति घनर्जितानि च स्युरियेवमुत्प्रेक्षा । मुनिर्खास्तपोज्ञानादिविशेषेणोदीयमानो राजादिसमीपं गच्छन् धनखनैः सान्द्रध्वानः कृत्वा राज्ञः प्रजाभ्यश्च शमित्याद्याशीर्वादं वक्ति ।। १ एफ् सामः . २ एफ तः पृ. ३ सी स्त्य ऋषिरु. ४ एफ क्षेम वि. ५ सी प्रेक्ष्य मु. डी प्रेक्ष्यते मु. ६५ °वाने क.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy