SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्यात. [है. २.२.५०.] तृतीयः सर्गः। २२१ मघाभिः । मधासु । इत्यत्र "काले भात्" [४८] इत्यादिना ना तृतीया । श्रुत्या प्रसिताः स्मृती प्रसिताः । विधिनोत्सुकोः करदाने उत्सुकाः । कृप्यावबद्धाः पशुप्वववदाः । इत्यत्र "प्रसित" [४९] इत्यादिना वा तृतीया ॥ द्विद्रोण । पञ्चकेन । सहस्रेण । इत्यत्र "व्याप्ये द्वि" [५०] इत्यादिना वा तृतीया ॥ पक्षे । द्विद्रोणान्विद्रोणान् । पञ्चकं पञ्चकम् । सहस्र सहस्रम् ॥ तृतीया वीप्सायां विहितेति तृतीयान्तस्य पदस्य द्विरुक्तिर्न स्यात । द्वितीया तु कर्मणि विहिता न वीप्सायामतस्तदन्तस्य द्विरुकिः स्यात् ।। संजानाना गुणैः प्रेम संजानन्तः पुरा रतेः । संमायच्छन्त दासीभित्रीहीन ग्रामीणदारकाः ॥ २० ॥ २०. प्रामीणदारका ग्राम्यपुत्रा दासीभिश्चेटीनां ब्रीहीन्संप्रायच्छन्त ददुः यतो गुण रूपलावण्यादिगुणान्प्रेम स्नेहं चार्थाहासीनां संजानीना जानन्तस्तथा पुरा पूर्व रतेः सुरतस्य संजानन्तः स्मरन्तः । प्राम्या पंधर्म्यत्वाद्धासु दासीषु रमन्ते ।। संपायच्छद्विसं हस्यै हंसो यत्तन्मुदेभवत् । आत्मने रोचनाल्लब्धं कस्मै न वदतेथ वा ॥२१॥ २१. हंसो यद्विसं मृणालं हंस्यै स्वप्रियायै संप्रायच्छत्प्रेम्णा ददौ तद्विसं हंस्या मुदेभवत् । अथ वात्मने रोचनाद्रोचत इत्येवं शील "इदित्" [५.२.४४] इत्यादिनाने रोचनस्तस्माद्वल्लभाल्लब्धं प्राप्तं वस्तु कस्मै न खदते किं तु प्रीतेर्वर्धकत्वात्सर्वस्मै रुचिमुत्पादयतीत्यर्थः ॥ १ ए स्मृत्यौ प्र २ सी डी काः कृ. ३ सी ना तृ° ४ ए हण्येल. ५ सी णान् प ६ एहनसहनम् । त. ७एफ यान्त्यप. ८ एफ ग्रामपु. ९ए रूपाला. १० ए नाजा. ११ एफ धर्मत्वा'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy