SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ याश्रयमहाकाव्ये तृतीयः सर्गः। || अहम् ॥ अथ विजययात्रानुकूलं शरत्कालं पञ्चाशता श्लोकैवर्णयति । अथ धामभि शुभ्राभ्रा सुनीराभि सरः सरः । अभि दिग्विजयं साधुरुपतस्थे शरत्क्षणात् ॥ १॥ १. अथ मन्त्रावसरानन्तरं क्षणाद्राहरिवभिषेणनविषयचिन्तासमकालमेव शरदुपतस्थे विजम्भिता । किं भूता । द्यां गगनमभिलेक्ष्यीकृत्य शुभ्राभ्रा विशदमेधा । एतेनाभ्राणामवार्षकत्वेनादित्यातपनिवारकत्वेन चान्याः सुखदतोक्ता । तथा सरः सरोभि तडाँगं तडागमभिव्याप्य सुनीग निर्मलजला । एतेन पेयजलत्वोक्तिः । अत एवाभि दिग्विजयं साधुर्विजययात्राविषये साधुत्वप्रकारमापन्ना । एतेन राज्ञो प्राहरिपुविषयाभिषेणनमनोरथस्य शीघ्रभाविनी सफलतोक्ता ॥ लक्षणे । ग्रामभि ।। वीप्स्ये । अभि मरः सरः॥ इत्थंभूते। अभि दिग्विजयम् । इत्यत्र “लक्षण ' [३६] इत्यादिना द्विनीया ॥ वभुः प्रति नृपं ग्रामपति पर्यनु कर्षकम् । प्रति ग्रामं दिशं पर्यन क्षेत्रं सस्यसंपदः ॥ २ ॥ २. नृपमित्यादिषु सर्वेषु जातावेकवचनम् । प्रति ग्रामं दिशं परि १ सी जयाया". २ ए सी द्राहारि' ३ सी डी पये चि° ४ सी डी __ ता था. ५ ए सी डी एफ लक्षीकृ॰ ६ ए सी डी न वास्या . ७ सीडी डागम. ८ सी डी एफ वीप्मे । अ.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy