SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ [है० २.२.३०.] द्वितीयः सर्गः। २०५ प्रमाद्य । यानान्मा जुगुप्सस्व । इत्यत्र दुःखहेतुं यानं बुध्या प्राप्य नानेन कृत्यमस्तीति यानानिवर्तमानो राजा जम्बकेन निपिध्यत इति निवृत्तरङ्गेषु विरामप्रमादजुगुप्सात्वेत धातवो वर्तन्त इति बुद्धिसंसर्गपूर्वकोपाय. ॥ तथा जगत्ततोवन् । इत्यत्र राजा यदीडं जगद्वाहारिः पश्येन्नूनमत्य सर्वस्वमपहरेदिति बुझ्या पाहा. रिणा संयोज्य तसान्निवर्तयतीत्यपाय एवं ॥ तथा युधोपराजिष्णु. इत्यत्रापि युधमलहमानस्ततो न निवर्तत इत्यपाय एवं ॥ अरेरभीरु । इत्यत्रापि वधयन्धः केशकारिणमैरि बुद्या प्राप्य ततो न निवर्तत इत्यपाय एव । यद्यपि निवृत्तेरपेक्षयापादान स्यान्सा चात्र नना निषिध्यत इत्यपादानं न प्रामोति तथापि निवृत्ते. रपेक्षयात्र प्रथममपादानं तत. सा नमा निपिध्यत इति सर्वमुपपन्नम् । एवम. न्यत्रापि ॥ त्राता तुरप्कान् कच्छदेशात् । इत्यत्र तुरुप्कैदेशसंपकं बुद्धा समीक्ष्य देशस्य विनाशं पश्यंस्तुरकान् देशान्निवर्तयतीत्यपाय एव । कुतोप्यनन्तर्दधत् । इत्यन्न भयेन मा मां कोपि द्राक्षीदिति न तिरो भवतीत्यत्राप्यपायः ॥ एकमातुर्जात इत्यत्राप्येकमातुः पुनो निप्कामतीति स्फुट एवापायः ॥ फुल्लाप्रभूत. । इत्यत्रापि फुल्लालक्ष संक्रामतीत्यपायोन्ति ॥ कच्छात्सुराष्ट्राष्टसु योजनेषु । इत्यन्न कच्छान्निःसृत्य गतेपु योजनेषु भवतीत्यर्थः ॥ आश्वयुज्या दीपोत्सवः पक्षे । ततः प्रमृति पक्षे गते भवतीत्यर्थः । उभयत्रापायः प्रतीयते ॥ भूमिपतिभ्योधिक इत्यत्र लक्षः पुंस्त्वादिना भूपै. सह संवष्ट नाधिक्येन धर्मेण ततो विभक्तः प्र. तीयत इति सर्वत्राप्यपायविवक्षा ॥ वैपयिक । उया भूमिपतिभ्यः । औपश्लेषिक । अढौ ये। अभिच्यापैक। आत्मनि क्षत्रत्वम् । सामीप्यक । समुद्रे ये । नैमित्तिक । आजौ संवर्मयितारः ॥ औपचारिक । सुगम उपिताः । इत्यत्र "झियाश्रयस्य" [३०] इत्यादिनाधिकरणम् ॥ १ एफ जम्बु. २ एफ व । यद्य'. ३ डी मरिनु. ४ ए धहिनित्य. ५ एफ ये मा ६ डी त्यत्र कच्छादित्यत्रा. ७ डी तीति । उ. ८ डीयिकम् । उi. ९ डी °तिभ्योप्यधिकः । औ. १० एफ भिव्यक. ११ ए पकः । आ. १२ जी रिकः । दृ. १३ ए बी यात्रिय
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy