SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ है० २.२.९.] द्वितीयः सर्गः। १९५ ९३. तं प्राहारिं छेत्तु निदेशैर्युष्मान्प्रतिभणनैरलं सृतम् । कीदृशं तम । उर्वी पृथ्वी संतापयन्तं प्रभूतकरादिभिरुपद्रवन्तं ज्वरयन्तं निनिमित्तसर्वस्वापहारादिभिः पीडयन्तं च । अत एवामयं रोगतुल्यम् । ज्वराद्यामयोपि हि संतापयति ज्वरयति चाङ्गभङ्गादिना बाधते च । यस्मान् । किलेत्याप्तवादे । भुव उज्जासयत्पातेन हिंसद्रिचक्रमुज्जासयितुं विदारयितुमिन्द्रः केन नियुक्तो व्यापारितो न केनापीत्यर्थः ।। अथासौ संप्रत्येव निग्राह्य इति दर्शयन्नाह । लोकस्य पिंपन्तमरि हानुन्नाटयन्नृपो नाटयति क्षमायाः। पेष्टा न चेतामसि तत्मजानामुत्क्राथयन्तं कथयनमद्य ॥९४॥ ९४. हि यस्मालोकस्य पिंपन्तं हिंसन्तमरिमनुन्नाटयन्नहिंसन्नृपो नगणां पाता राजा क्षमाया मह्या नाटयति हिनस्ति । सर्वशक्तिमत्त्वेन यथार्थाभिधानः सन्नृपो यदि पृथ्वीविध्वंसिनो हि शत्रून निगृहाति तदा वस्तुतः स एव पृथ्वी विनाशयतीत्यर्थः । तत्तस्माद्यद्यसि त्वं तां क्षमा न पेष्टा न हिंसिता तदा प्रजानामुत्काथयन्तं हिंसन्तमेनं प्राहारिमद्य सांप्रतमेव कथय विनाशय मा कालविलम्ब कार्षीरित्यर्थः ॥ ___ अथैवमेतद्वधं हेतुवादेन द्रढयित्वावसरप्राप्तैर्महापुरुषदृष्टान्तैढयन्नाह ।। जम्भं यथाजीजसदुग्रधन्वा मधुं यथानीनदिब्धिशायी । पुरं यथाचिक्रथदीश एवं निघ्नन्तमुळः पणिजह्यमुं त्वम् ॥९॥ ९५. यथोप्रधन्वेन्द्रो जम्भं जम्भाभिधं दैत्यमजीजसज्जघान । यथा चाधिशायी विष्णुर्मधु मधुदैत्यमनीनटद्धिसितवान् । यथा चेशो १डी भि. कृत्वोप. २ ए सी न्त बात. ३ सी डी ति चा. ४ एफ शती. ५ ए सी डी एफ न इ. ६ वी एफ तेद'. ७ सी या वाब्धि'. ८ एफ टद्विध्वमि'. - -
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy