SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १७४ ध्याश्रयमहाकाव्ये मूलरामः मा । भम्युदन्वत । नानि । अभ्युदन्बत । भौदम्बत । इत्येते "मा. नग्धा च" [२०] इति निपात्याः ॥ गजन्वनी या हरिणा सुगष्ट्रा तां दल्मिमानर्मिमदन्धिभीमः । शायोप्मकण्डा कृमिमानिवाघ स भूमिमात्राजवतीं व्यधत्त ॥६४॥ ६४. या सुराष्ट्रा देशो हरिणा विष्णुना कृत्वा शोभना गजास्त्यस्यां गजन्वन्यासीत् । नां सुराष्ट्रामद्य सांप्रतं स भूमिमान्भूपतिहिरिपुनिन्यो गजान्यस्या निन्दायां मती राजवती व्यधत्त । कीटक्सन । गोयॉप्मफण्टा शौर्यस्य य ऊप्मा तीव्रता तन या कण्डू: वर्जूयुद्धविधानेच्छातिरेफलया कृमय सन्यस्य कृमिमानिव । कृमिमान हि कण्हयुक्तः न्यात । अत एव दल्मिमान शस्त्रविशेषान्वितः । अत एवं चामिनदधिभीम । यथा कल्लालान्वितः समुद्रो गैद्रः स्यादेवं दल्मिधारणाद्रौद्र. । सुगष्ट्रायामनिरौद्रायं कुगजाभूदित्यर्थः ।। गोरन्मनीनां यवमन्कगणां माहिप्पतीशो नु ककुदमः। पुरे गरुन्मनुमडजाहे वसत्यसो भानुमतीशकल्पः ॥६५॥ ६५. असो प्राहा पुर वामनस्थल्या वसति । कारक्सन । म. हिमान्देशालय भवा माहिष्मती पुरी तम्या इंश. सहस्रार्जुनो नु यया सहसाजनो गुनीनां मोहनातन हि जमदमिमुनेः कामधेनुहठादपातात पुराण । तथा पवनन्तो धमार्थ गृतियवाः कग येषां तेषां यागविधानन्यमाणामिन्यध.। मुनीनां गा हयंगनिहवनार्थ संगहीता धेनूहरति पनि गाहदाय । अपिग्ध जयः । ककुमतो वृपभस्येवांसो स्कन्धी दमकपदतीतिमलिष्ठः । किंभूत पुर । गरुत्मान गरुडा ७ पर ''. भी 'M'सीरि .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy