SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ है० २.१.५५.] द्विवीयः सर्गः। १५१ सिदस्त्रियः । इत्यत्र “लियाः" [५४] इति-इयं ॥ मियम् नीम् । स्त्रियः स्त्रीः । इत्यत्र “वामशसि" [५५] इति वा-इन् । वस्वोवचिच्युः कुसुमानि चैत्याग्रण्यं जगत्प्वं सुधियोथ निन्युः । इन्भ्वोपि वर्षाभ्व इवाभिलङ्घयोपलभ्य कारभ्वमिव प्रभातम् ३६ ३६. कारो निश्चयस्तत्र तेन वा भवति कारभूरप्रेगूस्तमिव यथाप्रेगूर्मार्गदर्शकः स्यात्तथा सर्ववस्तुदर्शकं प्रभातमुपलभ्य प्राप्य सुधियः पुष्पोश्चयदक्षा मालाकाराः कुसुमान्यवचिच्र्युरुचितवन्तः । अथ पुष्पावचयानन्तरं जगत्वं लोकानां पवित्रकं चैत्यामण्यं चैत्येषु देवायतनेषु श्रेष्ठं महाप्रभावत्वेन सर्वलोकपूज्यं जिनमन्दिरादि कुसुमानि निन्युविक्रयार्थ प्रापयन् । किं कृत्वा । इन् हिंसन् भवति इन्५ । इन्भ्वोपि सविषकीटकानपि वर्षाभ्व इव दर्दुरानिवाभिलस्योत्प्लवनेनातिकम्य । अहमप्रिकया शीघ्रं गत्वेत्यर्थः । यतो वस्वो वैसु द्रव्यमिच्छन्तः । प्रभाते हि मालिका. पुष्पाण्युश्चित्य विक्रयणाथै देवप्रासादेषु नयन्ति । शीतलकालत्वात इन्भ्वश्च वाहुल्येन विचरन्ति ।। चिकीर्विचढेन्द्रदिशः पुनर्वाः करोति काराभ्वमिनोन्धकारम् । एतद्भुवः पुण्यकरभ्व एनस्तक्ष्णो नुटका दलयन्ति भासः।।३७॥ ३७. इनो रविरन्धकारं कारा गुप्तिः कारेव कारा गुहाकूपादि तत्र भवति तिष्ठति यस्तं करोति । कीदृक् सन् । विधुनेन्दुनोदयकाले र संबन्धादूढेवोढा परिणीतेव येन्द्रदिक्पूर्वा तस्याः । पुनर्वाः पुनरूढाया १ सी डी ° । स्त्रिय... २ सी डी रो विनि. ३ एफ लाकरा:. ४ ए °च्युरच्चि. बी °च्युरवचित. ५ एफ "क्रयणार्थ. ६ एफ भू . ७ एफ ममिक. ८ एफू वसु द्र. ९ वी सी वप्रसा. १० वी एफ 'ले स सी डी लेव सौ.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy