________________
[है.२.१.४६.]
द्वितीयः सर्गः ।
१४९
वेदानधीयन्त इन स्तुवन्तो यवक्रियः शिश्रियुरग्निमेके । कुशासकृल्लः समिदुन्य एके कटघुवः सिन्धुतटान्यथेयुः ॥३४॥
३४. यवान्होमार्थ क्रीणन्ति यवक्रियः । एकेग्निहोत्रिणोग्निकार्यार्थमानिं शिश्रियुः । कीदृशाः सन्तः । वेदानधीयन्तोकृच्छ्रेण पठन्तस्तथेनं रवि स्तुवन्तः । अथ तथैकेन्य ऋषयः कटेन प्रवन्ते तरन्ति कटप्रुवो जलपूर्णनदीमपि तरन्तः सन्त इत्यर्थः । सिन्धुतटानि नदीकूलानीयुः प्रापुः । यतः कुशासकल्लोग्निहोत्रपरिस्तरणाद्यर्थ दर्भाणामसकृच्छेदकास्तथा समिध उन्नयन्ति समिदुन्न्योग्निज्वालनाय काष्ठाहारका अतिनैष्ठिका इत्यर्थः । नदीतटेषु हि प्रायेण दर्भादि बहु प्राप्यते ।।
इमे । इत्यत्र "दो मः स्यादौ" [३९] इति मः ॥ त्यदादिसंबन्धिविज्ञानादिह न स्यात् । अतीदमः॥
कः । कदा । इत्यत्र "किमः कस्तसादौ च" [४०] इति कः ॥
सः । सः । मसौ । इमे । एषः । द्वयोः । तसादौ । यतः । कदा । इत्यत्र "भाद्वेरः" [१] इति-अः ॥ स्यः । सः । एषः । इत्यत्र "तः सौ सः" [४२] इति सः ॥ असौ । मसको । इत्यत्र "अदस" [३] इत्यादिनादस्य सः सेस्तु दोः । असुकः । इति असुको वाकि" [४] इति वा निपात्यते॥पक्षे । असकौ ॥ भमुयोः । इत्यत्र "मोवर्णस्य" [४५] इति मः ॥ भदमुयछ । भया । ममुमुया । अदया । इस्यत्र “वादी' [v६] इति पा दस मः ॥ द्वौ चात्र दकारी तयोर्वा मे सति चातूरूप्यम् ॥
१ एफ 'घुवं सि.
१वी का इति. २ एसी मानना'.३सीटीसः ...... सेस्तु. ४ सी मुमय'.