SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [मूलराजः] १२२ व्याश्रयमहाकाव्य ___महः । जगत् । इत्यत्र "भनतो लुप्" [५९] इति स्पमोलुप् । भनत इति किम् । धैर्यम् । सैन्यम् ॥ सजरसमजरः परित्यजद्विजरः सज्जरसं च संगरे । स्वादो क नु वारि तिष्ठसीत्याक्रन्दत्तृषयास्य शात्रवम्।।१९९॥ १९९. हे स्वादो मिष्ट वारि जल । कन्विति प्रश्ने । कस्मिन् स्थाने तं तिष्ठसि । आत्मानं दर्शयेत्यर्थः । इत्येवंप्रकारेणास्य राज्ञः शात्रवं शत्रुसमूहस्तृपया हेतुनाकन्द व्यलपत् । यत: किंभूतम् । संगरे रणेजरो जरारहितं तरुणं शात्रवं कर्तृ सजरसं जरान्वितं वृद्धं शात्रवं कर्म परित्यजन् । तथा सज्जरसं विद्यमानजरं वृद्धं शात्रवं कर्तृ विजरस्तरुणं शात्रवं कर्म परित्यजत् । अन्योन्याप्रतीक्षया भयातिरेकात्पलायमानमित्यर्थः । पलायमानस्य हि गाढायासेन तृषातिरेकः स्यात् ॥ अजरः। संजरसम् । विजरः। संजरसम् । इत्पत्र "जरसो वा" [.] इति पा स्यमोलुक् ॥ स्वादो । इत्यत्र "नामिनो लुग्वा"[६] इति लुग्वा ॥ पक्षे लुबेव । हे पारि ॥ वतालीयं छन्दः ॥ सक्नायुः पयि खेत्तृणा रिपुनृपा अक्ष्णास्रमोकान्तरं दनोस्भश्च न जानते स्म मधुनोम्बूनां च पर्याकुलाः । अश्वीयानि मुवलयवलिगमुमहांस्यत्यूर्यजि क्षणातेषां दन्तिकुलानि चालमभवनस्मिन् रणारम्भिणि ।। २०० ॥ ए नाममो. एप 'गामुमो. १ सीरी B५.१.२ए 'न् प. ३ सीडी व विल'. ४ साग 10. ५ एफ सर, ६ एफ सवर'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy