SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ - ८४ ज्याश्रयमहाकाव्ये [मूलराजः] शान्तौ लयश्चित्तैकाग्र्यं येषां तैस्तल्लयैनरैः स्मर्यते प्रणिधीयते । यतः कीहक् । पड् नाम । नामेति प्रसिद्धिद्योतको निपातः । षडिति संख्यया प्रसिद्धान् कामादीन् काम १ क्रोधरमान३मद४लोभ५हर्षानान्तररिपूल्लीलया द्विषन्पराभवन् ॥ नगेट्तुगत्वलक्ष्मीजुट्थूत्कृतद्विड्डुलिध्वजैः । नागेड्नु । विभ्राट्सालः । इत्यत्र "पदान्तात् " [६३ ] इत्यादिना तवर्गसयोष्टवर्गपौ न ॥ टवर्गादिति किम् । चतुष्टयम् ॥ अनानगरीनवैतेरिति किम् । षण्णाम् । षण्णगरीः । षण्णवति ॥ नामित्यामादेशस्य ग्रहणादिह प्रतिषेधो भवत्येव । षट्नाम ॥ तीर्थकृत्पोडशः । द्विषन्पढ् । इत्यत्र "षि तवर्गस्य" [६४] इति तवर्गस्य टवर्गो न स्यात् ।। तल्लयैः । कार्मोदीलीलया । इत्यत्र “लि लौ" [१५] इति स्थान्यासनावनुनासिकाननुनासिकौ लौ ॥ तृतीयः पादः ।। धर्माय चार्थकामाभ्यां चात्र लोका अभीप्सवः । मुक्तये चातिजरसैयोगिभिः प्रणिधीयते ॥ १३० ॥ १३०. अत्रत्यलोका धर्ममर्थ कामं च स्वस्वकाले साधयन्तीति पूर्वार्धस्य भावार्थः । तथात्र योगो यमादिरष्टविधोस्त्येषां तैर्योगिभिरतिजरसै: सततयोगाभ्यासेन जरामतिकान्तः सद्भिर्मुक्तये मोक्षाय प्रणिधीयते परमात्मनो ध्यानं क्रियते ॥ १ए ये वाति. १ वी सी डी सिद्धपो'. एफ सिद्धोधों. २ डी वतिरि. एफ वतीति. ३ ए बी सी री ४ एफ °माली. ५ एफ 'तिस्थित्यास. ६ एफ मिः समाधिस्थैर. ७ सी डी तत यो.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy