SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [है० १.३.३०.] प्रथमः सर्गः । अजारजः खररजस्तथा संमार्जनीरजः । दीपमञ्चकयोश्छाया लक्ष्मी हन्ति पुरीकृताम् ॥ इति ॥ दीपिकाच्छाया खट्याछाया । इत्यत्र "अनाङ्माङ' [२८] इन्यादिना वा छस्य द्वित्वम् ॥ अनामाइ इति किम् । आच्छायाम् । माच्छिदत् ॥ डित्करणान्माच्छाया इन्यत्र विकल्प एव । तेन पक्षे माछाया इन्यपि ज्ञेयम् । आशाहचर्येणाव्ययस्य माहो ग्रहणात्प्रमाछवीनित्यत्रापि विकल्पस्तेन प्रमाच्छवीनित्यपि ज्ञेयम् । हे३च्छातोदरि हेरेछेके तन्विरेच्छद्म न यद्विधुः । हीच्छनिच्छति ते वक्रच्छायामत्रेति गीतॄणाम् ॥ ८१॥ ८१. अत्र पुरे नृणां प्रस्तावात्कामिनामित्येवंविधा गीरस्ति । यथा हे३च्छातोदरि कृशोदरि हे३छेके है तन्वि३कृशाङ्गि त्वन्मुखेन्दीवरलक्ष्म्या निर्जितत्वादू हीच्छन् लज्जमानः सन् विधुश्चन्द्रो यत्ते वक्रच्छायां मुखलक्ष्मीमिच्छति प्राप्तुं वाञ्छति तन्न च्छद्म न कूटं किं तु सत्यमेतदित्यर्थ इति ॥ हेच्छातोदरि हे३छेके । इत्यत्र "मुताद्वा" [२९] इति वा द्वित्वम् ॥ हेहैप्वेषामेव" [७.४.१००] इति नुतः ॥ दीर्घादित्येव । तन्वि३च्छन । "दूरादामध्य" [७.४.९९] इत्यादिना प्लुतः ॥ ___ इच्छति । होच्छन् । वक्रच्छायाम् । इत्यत्र "स्वरेभ्यः" [३०] इति पदान्तेपदान्ते च द्वित्वम् ॥ ब्रह्मवद्ब्रह्मवेत्तारो द्रुताकाः कर्कशत्विषा । कीर्त्या मोर्णोनुवत्याशा अस्मिन्नहीं गुणहदाः ॥ ८॥ ८२. अस्मिन्पुरेर्हन्ति पूजामित्या योगिनः कीर्त्या साधुवादेनाशा १ ए बी सी डी सन्मार्ज.२ एफ 'रार्जिता'. ३ बी व गी. ४ बीके३हे'. ५ एफ हे३त. ६ सी डी ब्वेकामे.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy