SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ 359 From Padmamandira's Commentary दुर्वलिकापुष्यमित्रो नव पूर्वाण्यधौतवान् । स्मरत्यहर्निशं तानि विस्मरन्त्यन्यथा पुनः ॥ ११५ ॥ स तेन दुर्वलो ऽत्यर्थं वन्धवोऽस्य वसन्ति च । पुरे दशपुरे रकपटपादोपजीविनः ॥ ११६ ॥ एत्यार्यरक्षितं ते तु प्राहु! भिक्षवो ऽधिकम् । ध्यानकता न युप्माकं ध्यानमस्ति न शासने ॥ ११७॥ प्राचार्याः प्रोचुरस्माकं साधवो ध्यानसाधवः । एष दुर्वलिकापुष्यमित्रो ध्याने न दुर्बलः ॥ ११८ ॥ ते ऽप्यूचुः प्रागसौ स्निग्धाहारभोज्यभवगृहे । न चाप्नोति तमधुना तेनासावतिदुर्बलः ॥ ११९ ॥ प्राह प्रभुरसावाज्यं विना मुझे न कर्हिचित् । ते तं स्माजः कुतस्तस्य प्राप्तिराख्यदथो गुरुः ॥ १२ ॥ आनयने घृतपुष्यमित्रस्तत्प्रत्ययायते ।। दुर्बलिकापुष्यमित्रं निन्युगुर्वाज्ञया रटहम् ॥ १२१ ॥ तं भोजयन्ति ते स्निग्धं तत्र सस्मार स श्रुतम् । चारे क्षेप व व्यर्थं तत्सो ऽभूत्तेन दुर्बलः ॥ १२२ ॥ भृशं स्निग्धप्रदानेऽपि कृशतां वीक्ष्य तस्य ते । निर्विणा जग्टडः श्राद्धधर्म श्रुत्वान्तिके गुरोः ॥ १२३ ॥ विन्ध्यो दुर्वलिकापुष्यमित्रश्च फल्गुरक्षितः । गोटामाहिल इत्येते प्रधानास्तगणे ऽभवन् ॥ १२४ ॥ विन्ध्यो ऽस्त्वप्यतिमेधावान् सूत्रार्थग्रहणक्षमः । प्रास्तापकक्षणे सूत्रमण्डल्यां सो ऽतिखिद्यते ॥ १२५ ॥ 117 MS. Til 120 2 JIS. JIS THAT C MS. om ñ i 121 MS. कन एनपुपम्नष तम्तम्प्र। 125aS विन्ध्याम्ने ।
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy