SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 342 Sthūlabhadra and his friend (Uttar Tika 2, 43) ef. x. l-35 थूलभद्दो आयरिश्रो चोट्सपुज्वौ कयाद् गी एगस्म पुवपियमित्तस्म घरं । महिलं पुच्छर । सो अमुगो कहिं गत्री ति । सा भणद् । वणिज्जेएं । तं च घरं पुचि लह श्रासि। पच्छा पडियसडियं जायं। तस्म पुब्बिलएहिं एगस्य खंभस्म हेट्ठा दव्वं निहेलयं । तं सो पायरित्री नाणेण जाणदु । पच्छा तत्तोडतं हत्थं काऊण भणदु । इमं च एरिसं तं च तारिस पेच्छ केरिसं जायं इय भणदू थूलभद्दो सन्नायघरं गओ संतो ॥ दूर्म एरिसं दबजायं सो अन्नाणेण भमद् । एवं च भणमाणे जणो जाण । जहा घरमेव पुब्बिं लट्ठ व्याणिं तु सडियपडियं दटुं । अणिञ्चयापरूवणत्थं भयवं निदंसेद् ॥ सो आगो । महिलाए सिहं जहा थूलभद्दो आगनी पासि । सो भणद् । थूलभद्देण किंचि भणियं । न किंचि नवरं खंभइत्तं हत्थं दावेंतो भणिया इओ) । दमं च एरिसमित्यादि । तेण पंडिएण नायं। जहा एत्य अवस्स किंचि अस्थि । तेण खणियं जाव नाणपगाराणं रयणाणं भरियं कलसं पेच्छद ॥ (३)C भणियायो।
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy