SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ APPENDICES The four disciples of Bhadrabāhu (Uttar. Tiki 2, 7) ef. vi 5-21 रायगिहे नयरे चत्तारि वयंसा वाणियगा सह वडिया। ते भद्दवाइम अंतिए धम्मं सोचा पव्वया । ते सुयं बहुयं अहिज्जित्ता दढचित्ता(१) एगलविहारपडिम पडिवना । ते य समावत्तौए विहरता पुणो वि रायगिहं नयरं संपत्ता । हेमंतो य तया वट्ट । जो य केरिसो । वाएंति दंतवौणं दरिदियो जत्थ कंपिरसरौरा । सव्वसिलौभूयजला जायंति सरा वि रयणीसु ॥ जत्थ असौयमास्य- निहया सजणादणो विणस्मेति । युप्फफलदलसमिद्धा सुकंति दुमा वि सहसत्ति ॥ ते य भिक्खायरियं काउं तदयाए पोरिसौए पडिनियत्ता । तेसिं च वेभारगिरितेणं गंतव्वं । तत्थेगस्स गिरिगुहादारे चरिमा पोरिसौ प्रोगाढा । सो तत्थेव ठिो। बौयस्म नयरज्जाणे । तयस्. उज्माणसमौवे । चउत्थस्स नयरमासे चेव । ते तत्थेव ठिया। तेरि कप्पो एसो। जत्य चरिमा पोरिसौ श्रोगाहद् तत्थेव पडिमाए ठाइयव्वं । तत्थ जो गिरिगुहमासे तस्म(र) निरायं सौयं । सो गिरिमारुएण वेविरसरौरो वि मंदरो ब्व निप्पकंपो सम्म सहतो रयगौए पढमे चेव जामे कालगो। उज्जाणत्थो वौए । उज्जासमोवत्यो तदए। जो नगरमासे तस्म नयरुम्हाए न तहा सौयं । तेण सो चउत्थे जामे कालगो। सब्वे वि देवलोगे उववना ॥ एवं अनेहि वि सम्ममहियासेयध्वं जहा तेहिं अहियासियं ।। (Cमला। (२) A नत्य ।
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy