SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आर्थरहितपूर्णविगतः। अयार्यरचितः माह यदि नत्यनिदं वचः । ततन्वं ताबडादल बत्र मवहित ननन् ॥ १- 7 एवमुकतन्ततन्नेन ब्रह्मानित माननः । मो ऽबदहि को हि न्यायौपच पानुवः ॥२२ अयाचरक्षितः प्रौतनवान्तकिग गिरा। स्वयं तमनुजग्राह दौच्या मिक्षयापि च १ ॥ यातुनुको ऽन्यदा फरारक्षितैनारजितः । अधौताशेषयमो गन्तुमचे पुनर्गुनन् ॥ १२४! प्राग्वन्निवारितन्तेन में वेदादित्यचिन्तयन् । खजनाबानगुर्वाज्ञान कटे पतितो कि हा ॥ ? = IN अधौयानः पुनः प्रावधमकेन्यः पराजितः । नाचन्तिपुटो भृत्वा गुमन्नत्वा च मे ऽब्रवीत् ॥ ६ ॥ दयनचाच पूर्वन्य नयाधीतं क्यिन्द्रभो । अवशिष्टं कियचेति मप्रमादं मादिः ॥ १-७॥ जगाद गुरणेवं मितविचरिताधरः । विन्दमात्र त्याधौतमचिनुन्हं तु शिवते ॥१८॥ इति युवा गुगावाचदिनारक्तिः । परिवान्नो ऽहनशेतुं प्रभुनान पर प्रभो ॥ ८ ॥ पम्प्यधिरेगापि समागमय' अनन् । धोनन्नधौब शेगे मि मिनागडे विधामि । प्रबन्यामिन्मनेन गुना कमाता । पुनः वृज मे शेतु भदोहाही मिन्ना 133 कम
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy