SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ववखामिप्रभावः। ३०५ तेषां च वदतामे वचो ऽईत्सदनं ययौ । विमानैर्दयच्यो नि गान्धर्वनगरश्रियम् ॥ ३८४॥ पुना रभिदधे मषौधौताननैरिव । अहो प्रदर्शने भूदियं देवी प्रभावना ॥३८५ चिन्तितमन्यथाम्माभिरन्यथेटमुपस्थितन् । दृष्टिः प्रसारिताप्यम्बादायुना नौतमञ्जनम् ॥ ३८६॥ ततः पर्युषणापर्वण्यहदायतने ऽमरैः । महौयान्महिमाकारि भूस्पृशां यो न गोचरः ॥३८॥ जम्भकामरकृतां प्रभावनाम् श्रईतो भगवतो निरीक्ष्य ताम् । बौद्धभावमपहाय पार्थिवः मप्रजो ऽपि परमाहतो ऽभवत् ॥३८८॥ इत्याचार्यौहेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावलोचरिते महाकाव्ये वज्रम्वामिजन्मवतप्रभाववर्णनो नाम द्वादश मर्गः ॥ 20
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy