SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ वञ्चखामिप्रभावः । ३०३ सदावन्दारुदिविषसिद्धायतनमण्डितम् । गायत्किम्पुरुषोगीतानुचरणकदम्बकम् ॥ ३६३ ॥ अनेकधातमद्भूमिस्तमन्ध्यावविभ्रमम् । भ्राम्यदन्मत्तचमरोभम्भाभाङ्कारिगकरम् ॥३६ ४ ॥ नमेरुभूर्जतगर किम्पाकाकुलमेखल्लम् । म तं हिमाद्रिमद्राचौयोमस्यो ऽन्य दवाईमा ॥३६५॥ ॥ चतुर्भिः कलापकम् ॥ म शाश्वताईन्प्रतिमा: मिद्धायतनवर्तिनौः । ववन्दे वन्द्यमान'हिनिद्याधरकुमारकैः ॥ ३६ ६॥ तरङ्गरङ्गशालास्थलास्यलासकपङ्कजम् । पद्ममौगन्ध्यवहनादिव मन्थरमास्तम् ॥३६॥ मंचरन्नौरजमिव क्रौडदारमा मुखैः । उन्निद्रपङ्कजरजोधिवामसुभगोदकम् ॥३६ ८॥ श्री देवी देवतागारप्रगायद मरौजनम् । पद्मदं जगामाथ वज्रषिमिवर्नना ॥३६८ ॥ ॥ त्रिभिर्विशेषकम् ॥ तदा च देवपूजार्थमवचित्रीकमम्दुजम् । श्रीदेव्या देवतागारं यान्या वज्रन्दित ॥३०० ॥ श्रौदेवता ववन्दे तं दृष्टमाचं मुनीश्वरम् ।। रत्नोप्णौषप्रभाम्भोभिः स्वपयन्तीव तत्क्रमौ ॥३७१॥ धर्मलाभाशिषं दत्वा तस्थिवांमं तु तं मुनिम् । बड्डाञ्जलिः औरवदाजापय करोमि किम् ॥३०॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy