SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ परिशिलपर्वणि हादशः सर्गः। विद्यापटोपविष्टास्ते यान्तः साद्रिमरित्पुराम् । सर्वे विलोकयामासुः करामलकवन्महीम् ॥ ३३०॥ भक्तिप्रहः पूज्यमानो मार्गस्थव्यन्तरामरैः। योन्नि प्रदौयमाना| भक्तज्योतिषिकामरैः ॥३३१॥ विद्याधरैर्यमानः शनिसम्पञ्चमत्वनैः । श्रालिङ्ग्यमानः सुहदेवानुकूलेन वायुना ॥ ३३२ ॥ पटच्छायादर्शिताभच्छायासौख्यो नहौम्पशाम् । वन्दमानो नभःस्थो ऽपि मार्गचैत्यान्यनेकशः ॥ ३३३॥ पटस्थो ऽपि पटस्थेभ्यस्तन्वानो धर्मदेशनाम् । वज्रर्षिराममादाथ पुरौं नाम महापुरीम् ॥ ३ ३ ४ ॥ ॥ चतुर्भिः कलापकम् । तस्यां धनकणादयायां सुभिक्षमभवत्सदा । प्रायेण श्रावको लोको बुद्धभनस्तु पार्थिवः ॥३३५॥ तम्यां जैनाच बौद्धाश्च स्पर्धमानाः परस्परम् । चक्रिरे देवपूजादि जैनौद्धास्तु निग्यिरे ॥३३६ ॥ जैना हि यद्यत्यष्यादि पूजोपकरणं पुरे । ददृशुस्तत्तदधिकमूल्यदानेन चिक्रियुः ।।३३७॥ नाभवन्बुद्धभनास्तु पुष्याद्यादातमौश्वराः । ततश्च बुद्धायतनेवभूत्यजा तनौयमौ ॥३३८॥ बुद्धभक्तास्तु ते ह्रौणा बुद्धभनं महीपतिम् । विज्ञष्य सर्वं पुष्यादि श्रावकाणां न्यवारयन् ॥ ३३६ ॥ पुष्पापणेषु सर्वेषु बहुमूल्यप्रदा अपि । अहड़तास्ततः पुष्यन्तान्यपि न लेभिरे ॥ ३४॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy