SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ वचखामिजन्म। २७३ वसत्यां तस्थिवांसं च नत्वा सिहगिरिं गुरुम् । धनगिर्यार्यशमितावन्वजिज्ञपतामिति ॥३३॥ खजनाः सन्ति नावस्मिन्भगवन् सन्निवेशने । यौमाकेण नियोगेन तान्विवन्दयिषावहे ॥३॥ तयोश्च पृच्छतोरेवं शकुन शुभसूचकम् । दृष्ट्वा सिंहगिरिगुरुरूचे ऽनूचानपुङ्गवः ॥३५॥ महाँल्लाभो ऽद्य वां भावौ लभेथे यधुवां मुनी । मचित्तं वाप्यचित्तं वा तदादेयं मदाज्ञया ॥२६॥ सदने ऽथ सुनन्दाया जग्मतुस्तौ महामुनौ । नस्यास्तावन्यनारीभिर्यायातौ निवेदितौ ॥३०॥ महिलायोचिरे सर्वाः सुनन्दे नन्दनस्वया । अर्पणीयो धनगिरेः क नेस्थत्येष दृश्यताम् ॥३८॥ निरानन्दा सुनन्दापि तमादाय स्तनंधयम् । तेन निर्वेदितोदस्थादूचे धनगिरिं च मा ॥३९॥ दूयन्तं कालमात्मेव बालकः पालितो मया । नटिताहं वनेनोचै रोदित्येष दिवानिशम् ॥४०॥ यद्यप्यसि प्रबजितस्तथाप्येनं स्वमात्मजम् । ग्टहाण मामिव त्याचौर्मा सौनमपि सम्मति ॥४१॥ स्मित्वा धनगिरिरपि प्रोवाच वदतां वरः । एवं करिष्ये कल्याणि पश्चात्तापं तु याम्यमि ॥४२॥ मा कृथाः मर्वयेदृशं कुरुषे वा कुस्थ्व तत् । सम साक्षिण भने पुनीनं न लस्यसे ॥४३॥ IS
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy