SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ यार्यमुहस्तिखर्गगमनं । २६९ गुळ जातेन पुत्रेण चक्रे देवकुलं महत् । अवन्तिसुकुमालस्य मरणस्थानभूतले ॥१६॥ तद्देवकुलमद्यापि विद्यते ऽवन्तिभूषणम् । महाकालाभिधानेन लोके प्रथितमुचकैः ॥१७॥ भगवानार्यसुहस्त्यपि गवं समये वरशिष्याय समयं । विहितानशनस्यत्वा दे सुरलोकातिथितां प्रतिपेदे ॥१८॥ इत्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलोचरिते महाकाव्ये सम्पतिराजचरित्र-आर्यमहागिरिस्वर्गगमनअवन्तिसकुमालनलिनौगुल्मगमन-आर्यसुहस्तिस्वर्गगमनवर्णनो नाम एकादशः सर्गः ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy