SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ सम्पतिराजचरित्रं। २६१ इत्यादि श्रावकाचारं ते सर्व चक्रिरे तथा । प्रान्तदेशा अपि माधुविहाराहा॑ यथाभवन् ॥८८॥ मन्प्रतिश्चिन्तयामाम निशीथममये ऽन्यदा । अनार्येष्वपि माधूनां विहारं वतर्याम्यहम् ॥८६॥ दत्यनार्यानादिदेश राजा दवं करं मम । तथा तथास्मत्पुरुषा मार्गयन्ति यथा यथा ne .॥ ततः प्रैषौदनार्येषु साधुवेषधरानरान् । ते सम्प्रत्याज्ञयानार्यानेवमन्वशिषन्पृशम् ॥६१॥ द्विचत्वारिशता दोषैरेभिरेभिर्विवर्जितम् । वस्त्रपात्रानपानादि देयमस्माख हो वयम् ॥६॥ अध्येतव्यं चेदमिदं ततो युमासु तोषभाक् । भविता सम्प्रतिखामौ कोपिय्यत्यन्यथा पुनः ॥६॥ ततः मम्प्रतिराजस्थ परितोषार्थमुद्यताः । ते तु तत्पुरुषादिष्टमन्वतिष्ठन्दिने दिने ॥६४॥ एवं माधूचिताचारचतुरेषु कृतेषु तु । अनार्यषु मम्प्रतिना विज्ञप्ता गरवः पुनः ॥६५॥ कदापि श्रमपा एते भगवन्नार्यदेशवत् । अनार्यध्वपि देशेषु विहरन्ति कुतो नहि ॥६६॥ व्याजहः सूरयो ऽनार्यदेशेष्वज्ञानतः मदा । जानदर्शनचारित्राण्युत्सर्पन्ति न पार्थिव ॥ ७॥ राजा प्रोवाच भगवननार्यध्वपि सन्प्रति । श्रमणान्प्रेष्य जानौव तेषामाचारचातुरोम् ॥ ८॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy