SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २५२ परिशियपर्वणि दशमः सर्गः। अचे च स्थूलभद्रषि धनदेवः कृताञ्जलिः । बत्प्रभादेन दारिद्र्यसमुद्रं तौर्णवानहम् ॥३३॥ नानृणस्त्वा प्रसादस्य भवामि भगवन हम् । त्वं गुरुस्त्वं च मे खामौ तदादिश करोमि किम् ॥३४॥ भूयास्वमाईत इति म्यूलभट्रेण जल्पिते । श्रोमित्युक्त्वा धनदेवः स्वस्थानमगमत्पुनः ॥३५॥ ___ खामिना स्थूलभद्रेण शिथ्यौ दावपि दौक्षितौ । आर्यमहागिरिश्चार्यसुहस्तौ चाभिधानतः ॥३६॥ तो हि यशार्यथा बाल्यादपि माचेव पालितौ । इत्यार्योपपदी जाती महागिरिसुहस्तिनौ ॥३॥ खड्गधारेव नौवं तावतीचारविवर्जितम् । परोषहेभ्यो निर्भीको पालयामामतुर्बतम् ॥३८॥ तौ स्थूलभद्रपादाजसेवामधुकरावुभौ । साङ्गानि दश पूर्वाणि महाप्रज्ञावधीयतुः ॥३६॥ शान्तौ दान्तो लब्धिमन्तावधीतावायुमन्तौ वाग्मिनौ दृष्टभनी । आचार्यत्वे न्यस्य तौ स्थलभद्रः कालं कृत्वा देवभूयं प्रपेदे ॥ ४ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते परिशिष्टपर्वणि स्थविरावलीचरिते महाकाव्ये आर्यमहागिरिआर्यसुहस्तिदीक्षा-स्थलभद्रखर्गगमनकीर्तनो नाम दशमः सर्गः ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy