SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ दशमः सर्गः । श्राचार्यः स्यूलभद्रो ऽपि श्रावस्त्यामन्यदा ययौ । वाह्योद्याने च समवासा|दृषिभिरावृतः ॥१॥ सर्वो ऽपि लोकः श्रावस्तीवास्तव्यस्त विवन्दिषुः । हर्षसंवर्मितोत्साहस्तबोद्याने समाययौ ॥२॥ भगवान्थन्नभद्रो ऽपि जगद्रंकरस्तदा । विततान सुधासारमधुरां धर्मदेशनाम् ॥३॥ स्थूलभद्रः स्व सहदं श्रावस्तीवासिनं निजम् । धनदेवमनायातं विज्ञायैवमचिन्तयत् ॥४॥ म मे प्रियसुहबूनमिह नास्ति कुतो ऽन्यथा । पूर्लोकः सकलो प्यागान पुनः स्नेहलो ऽपि सः ॥५॥ गतो देशान्तरं वा स्याद् ग्लानो वा स्थादिति स्वयम् । गच्छामि तहमपि मो ऽनुग्राह्यो विशेषत: ॥६॥ इति निश्चित्य भगवान्स्यूलभट्रस्ततो वनात् । वन्दारुभिरभिमुखैश्चर्यमानपदाम्बुजः ॥७॥ सप्रमोदं पुरस्त्रौ भि¥यमानतपोगुणः । भक्तानां श्रीमतां छत्रैमण्डपाध व स्थितः ॥८॥ श्रात्तन्तपद्माभविवलत्कन्धराननः । अग्रेसरैः श्राद्धजनैः प्रेक्ष्यमाणमुखाम्बुजः ॥८॥ नगरौमध्यचैत्यानि वन्दमानः पदे पदे । जगाम पूर्वसहदो धनदेवम्य मद्मनि ॥ १०॥ चतुर्भिः कन्तापकम् ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy