SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ बिन्दुसारजन्मराज्य। २३५ दृष्ट्वा विषान्नं भुनानां तां गर्भापायशङ्कया । व्याहरत्किं कृतमिति द्राक् चाणक्यो ऽभ्यधावत ॥४०॥ विषान्नाखामात्रेणा राजौ मा प्राप पञ्चताम् । ध्यौ चणिप्रसूर्मा स्म गर्भो ऽप्यस्थाः प्रलौयताम् ॥ ३ ४९॥ इति तस्या विपन्नायास्तदोदरमदारयत् । तस्मादर्भमाचकर्ष मुना शनिपुटादिव ॥४४२॥ विषविन्दुश्च संक्रान्तस्तस्य बालस्य मूर्धनि । ततश्च गुरुभिर्बिन्दुसार इत्यभ्यधाथि मः ॥ ४ ४ ३ ॥ विन्दुमारे प्रपेदाने क्यो मन्मथवल्लभम् । समाधिमरणं प्राप्य चन्द्रगुप्तो दिवं ययौ ॥४४४॥ चाणक्यो ऽथ न्यधाद्राज्ये बिन्दुसारं सुमारधीः । सचिवायत्तमिद्धिश्च तदाज्ञाहबभूव मः ॥४४५॥ दतश्च मौर्यमाज्ञाप्य पूर्व हि चणिसूनुना । सवन्धर्नाम दाक्षिण्यासचिवः कारितो ऽभवत् ॥ ४ ४ ६॥ खातन्त्र्यमन्त्रितालिमुचाणक्ये मत्सरौ स तु । तदुच्छेदाय रहमि विन्दुसारमदो ऽवदत् ॥ ४ ४ ॥ नाहं प्रमाणभूतो ऽस्मि यद्यपौश तथापि ते । परिणामहित वनि कुलौनानां क्रमो ह्ययम् ॥ ४ ४ ८॥ विश्वामघातकस्यास्य मा चाणक्यस्य विश्वमौः । एष वन्मातुरुदरं दुरात्मा खल्वदारयत् ॥ ४४८ ॥ पप्रच्छ धात्रौराहय विन्दुमारस्तदैव तत् । तथैव ताभिरप्युक्ने चाणक्याय चुकोप च ॥ ४५ ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy