SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २२८ परिशियपर्वणि अक्षमः सर्गः। तिला भवन्लि यावन्तस्तावन्ति मम सद्मनि । कार्तवरसहस्राणि भन्ति सङ्ख्या न विद्यते ॥३६३॥ युग्मम् ।। प्रावधादितझम्बर्यामन्यो ऽवादौ नागमे । प्रवहन्या गिरिनद्या वारिपूरेण भूयमा ॥३६ ४ ॥ बक्षणेनेकदिवसोत्पनेनापि गवामहम् । संवरं विरचय्योच्चैः स्खलथामि पयोरयम् ॥३६ ५॥ युग्मम् ।। प्राग्वदादितझुम्वर्यामन्यो ऽवददहं खलु । जात्यनवकिशोराणामेकवासरजन्मनाम् ॥३६६॥ समुदत्तः स्कन्धके शैर्वेष्टयामि समन्ततः । पाटलीपुत्रनगर वृक्ष लूतेव तन्तुभिः ॥३६ ७॥ युग्मम् ॥ प्राग्वादितझुम्बर्यामूचे ऽन्यो मम वेश्मनि । शालिरेको भिन्नभिन्नशालिबीजप्रसूतिमान् ॥३६८॥ अन्यो गर्दभिकाशालि: स पुनर्लनलनकः । पुनः पुनः फलत्येवेत्येतद्रनदयं च नः ॥३६८॥ युग्मम् ॥ प्राम्बदादितअम्बयों स्माहान्यो मदविकलः। । सहस्रमह्यं द्रविणं विद्यते मम सद्मनि ॥३७०॥ अनृणो ऽहं सुगन्धिश्च जात्यचन्दनचर्चितः । सदापि वश्या मे भार्या मे तुल्यो नापरः सुखौ ॥३०१॥ युग्मम् ।। प्राग्ववादितसम्बयों मतिज्ञानमहानिधिः । चणिसूरेवमज्ञासौत्सर्वेषां श्रीमतां श्रियम् ॥३७२॥ एकयोजनगामौभपदममितिकाञ्चनम् । तथैकतिलजनिलमिता: स्वर्णसहस्रकाः ॥३७३॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy