SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ स्थूलभद्रदो क्षात्रतचर्यां । २०६ ततञ्चचान नेपालं प्रावृङ्काले ऽपि बालवत् । पङ्किलायामिन्तायां म निजत्रत दूव स्खलन् ॥ १५४ ॥ तत्र गत्वा महीपालानकम्वलमाप्य च । स मुनिर्वतितो वर्त्मन्यामन्तश्चि दस्यवः ॥ १५५ ॥ श्रायाति तचमित्याख्यद्दम्यूनां शकुनिस्ततः । किमायातीत्यपृच्चञ्च दस्युराड् द्रुस्थितं नरम् ॥ १५६ ॥ श्रागच्छभिक्षुरेको ऽस्ति न कचित्तादृशो ऽपरः । इत्यशंमहु मारूढचौरसेनापतेः स तु ॥१५७॥ साधुस्तत्राय संप्राप्तस्तैर्विष्टत्य निरूपितः । किमप्यर्थमपश्यद्भिर्मुमुचे च मलिनुचैः ॥१५.८ ॥ एतनचं प्रयातीति व्याहरच्छकुनिः पुनः । मुनिं चौरपतिः प्रोचे सत्यं ब्रूहि किमस्ति ते ॥ १५८॥ वेग्याकृते ऽस्य वंशन्यान्तः चिप्तो रत्नकम्वलः । श्रम्तोत्युक्ते मुनिश्ञ्चौग्राजेन मुमुचे च मः ॥ १६० ॥ म ममागत्य कोशाचे प्रददौ रत्नकम्बलम् । चिचेप मा गृहस्रोतःपङ्के निःशङ्कमेव तम् ॥१६१ ॥ श्रजन्पन्मुनिरप्येवमक्षेप्यचिकर्दमे । महानृन्यो यमौ रत्नकम्बलः कम्बुकण्ठि किम् ॥ १६२ ॥ श्रय कोशाम्युवाचैव कम्बलं मूढ शोचमि । 14 गुणमयं वभ्रे पतन्त खं न शोचसि ॥१६॥ तच्छ्रुत्वा जातमवेो मुनिम्तामित्यवोचत | वोधितोऽस्मि त्वया माधु मेारात्माधु रचितः ॥ ४ ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy