SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ अनिकापुत्रकथा। तदा वामनुमन्ये ऽहं व्रतार्थ वरवर्णिनि । ममैवौकसि चेभिचामादत्से व्रतिनी सती ॥१४२॥ तथेति प्रतिपेदाना दानं कन्पलतेव मा । अर्थिभ्यो ददतौ राज्ञा शनिक्रमणोत्सवा ॥ १४३॥ स्त्रीचुलामणितां प्राप्ता पुष्यचूला महाशया । अनिकापुत्रपादान्ते गत्वा दीक्षामुपाददे ॥१४ ४। युग्मम् ॥ गुर्वादेशाध्यपथिको मा शिक्षामाददे ऽखिलाम् । सामाचारीप्रधानं हि तपः द्धात्मनामपि ॥१४॥ ज्ञात्वा भविष्यद्दर्भिक्षमनिकासूनुनान्यदा । गच्छो देशान्तरे प्रैषि स देशो यत्र जीव्यते ॥१४६॥ द्वादशाब्दकमशिवं भावौति श्रुतसम्पदा । ज्ञात्वा गुरूपदेशाच्च गच्छो गच्छदथान्यतः ॥ १४ ॥ जहावलपरिक्षोणास्तवास्दुस्तु सूरयः । विनापि हि परीवारमूरोक्तपरीषहाः ॥ १४ ॥ पानौयान्तःपुरानपानादि प्रतिवामरम् । गुरवे पप्पलादापित्रे पुत्रौव भनिभाक् ।। १४८॥ अनन्यमनमस्तस्या गुरूणां पर्युपासनात् । भावयन्न्याश्च संसारामारतामेव सर्वदा ॥ १५ ॥ अन्टे द्युः पुष्लाया अपूर्वकरणक्रमात् । केवलज्ञानमुत्येदे निदान मुक्तिमम्पदः ॥ १५१॥ युग्मम् ॥ पुष्यचला तु मंजातकेवलापि विशेषतः । वैयावृत्यं गरीसके प्रोको यर्थी ऽयमागमे ॥ १५ ।
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy