SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १६८ परिशिष्यर्वणि षष्ठः सर्गः। इति तस्याः स्वप्नमध्ये नरकावामदारुणान् । छेदभेदादिदुःखारिटन्नारकिकाकुलान् ॥११॥ पातकेनैव संरुद्धानन्धकारापदेशतः ।। दर्दन्दिर्शयामास नरकान्स सुरो ऽखिलान् ॥१११॥ ॥ युग्मम् ॥ वर्तिकेव श्येनमुक्ता मृगौव दवनिर्गता । सतौव परपुरुषकरस्पर्शपलायिता ॥११२॥ सुसाध्वौवायाततपोतौचारविधुरोकृता । मा दृष्टनरका भौत्या प्रबुद्धवापि ह्यकम्पत ॥ ११३ ॥ ॥ युग्मम् ॥ बिभ्यती मा तु नरकं गतेव नरकेक्षणात् । अखिलं कथयामास तं स्वप्नं पत्युरग्रतः ॥११४ ॥ क्षेमेच्छुः पुष्पचलायाः पुष्पचलनृपो ऽपि हि । निपुण कारयामास शान्तिक शान्तिकोविदः ॥११५॥ म तु पुष्यवतौजौवदेवस्तद्धितकाम्यया । तादृशानेव नरकारात्रौ रात्रावदर्शयत् ॥११६॥ अथ पाषण्डिनः सर्वानाजुहाव महीपतिः । परिपप्रच्छ च बध्वं कीदृशा नरका इति ॥ ११७॥ गर्भवासो गुप्तिवासो दारिद्यं परतन्त्रता । एते हि नरकाः साक्षादित्याख्यंस्ते ऽल्पमेधसः ॥ ११८॥ मा दुर्गन्धमिवाघ्राथ कुर्वतो मुखमोटनम् । निजखनविसंवादिवचनांस्तान्व्यमर्जयत् ॥११८॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy