SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ १६० परिशिष्यपर्वणि पठः सर्गः। द्वतच पुणं चम्पायां कूणिके श्रेणिकात्मजे। . भालेग्यशेषे भूपो ऽभूदायो नाम तत्सुतः ॥२२॥ पिव्ययशचाक्रान्तो दुर्दिनेनेव चन्द्रमाः । निगूढतेजा राज्ये ऽपि प्रमदं न बभार मः ॥२३॥ उवाच ॥ कुम्नामात्यानमुभिन्नगरे ऽखिले । पश्यतो मे पितुः क्रीडास्थानानि व्यथते मनः ॥२४॥ इयं हि सैव परिषद्यस्यां तातः क्षणे क्षणे । सिंहासनमविष्ट मामादपरित्यजन् ॥ २५ ॥ अभुक्ताकौडदिहारस्तेहाशेत चेह यत् । पिता ममेति पश्यामि तं सर्वत्र जलेन्दुवत् ॥२६॥ पश्यतस्तातपादान्मे दृशोरग्रे स्थितानिव । राज्यलिङ्गभूतः सातिचरं स्थादिनयत्रतम् ॥२७॥ पिता हदि स्थितो नित्यमिहस्थस्वेति में सुखम् । सदाशल्यमिवाम्तोकः शोको दुःखाकरोति च ॥१८॥ श्रमात्या अपि ते ऽत्याप्ता बहुदृष्टा वडश्रुताः । शोकगडच्छिदा प्रोचुर्वाचा वायमा दुव ॥२६॥ कस्य नेष्टवियोगेन शोकः स्थानवता पुनः । भुकानवत्मजार्यो हि लब्जा स्यादन्यथा तव ॥१०॥ यदा स्थाच्छोक एवेह नगरे वसतस्तव । तदन्यनगरं कापि निवेशय विशांपते ॥३॥ पुरा पुरं राजग्रहं कूणिको ऽपि पिता तव । हित्वा पिरशुचाकार्षादिमा सम्पाभिधां पुरोम् ॥३२
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy