SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ शय्यंभवचरितं। १५५ मूरिः प्रोवाच तातं ते जानामि स सुहृन्मम । शरीरेणाप्यभिन्नश्चायुमंन्तमिव विद्धि माम् ॥७॥ तन्ममैव सका त्वं परिबच्चा शुभाशय । प्रतिपद्यख को नाम भेदः पित्तपिव्ययोः ॥७८॥ सूरिस्तं वान्तमादाय जगामाथ प्रतिश्रयम् । अद्य लाभः सचित्तो भूदिति चालोचयत्वयम् ॥७॥ मर्वसावद्यविरतिप्रतिपादनपूर्वकम् । तमवालधियं वाल सूरिर्वतमजिग्रहत् ॥८॥ उपयोगं ददौ सूरिः किपदस्थायुरित्यथ । षण्मामान्यावदस्तीति तच सद्यो विवेद सः ॥१॥ एवं च चिन्तयामास शय्यम्भवमहामुनिः । अत्यन्पायुरयं वालो भावी श्रुतधरः कथम् ॥८॥ अपश्चिमो दशपूर्वी श्रुतसारं मसुद्धरेत् । चतुर्दशपूर्वधरः पुनः केनापि हेतुना ॥८३॥ मणकप्रतिबोधे हि कारणे ऽस्मिन्नपस्थिते । तदुद्धराम्यहमपि सिद्धान्तार्थममुच्चयम् ॥८४॥ सिद्धात्तमारसुद्धृत्याचार्य: भय्यम्भवस्तदा । दावकालिकं नाम श्रुतस्कन्धमुदाहरत् १८५॥ कृतं विकालवेलायां दशाध्ययनगर्भितम् । दशवकालिकमिति नान्ना शास्त्र बभूव तत् ॥८६॥ अपाठयन्मणक तं ग्रन्यं निर्गन्धपुङ्गवः । श्रीमाशय्यम्भवाचार्यों धुर्यः कृपावताम् ॥८॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy