SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १४५ जम्वूखामिनिर्वाणम् । कुम्भोपरि सृपिदण्डाघातेन स्थापितादथ । कक्षां ग्टहौवावातारौल्कुञ्जराद्राजकुञ्चरः ॥३२॥ संत्यपादुको दूरीकारितच्छत्रचामरः । वेत्रिवाहमपि त्यक्ता महावाहुर्महीपतिः ॥३३॥ भत्त्या स्वमपि मन्वानः सामान्यजनसनिभम् । वन्दाकारकान्पश्यनुद्यद्रोमाञ्चकञ्चुकः ॥३४॥ श्रावद्धाननिना कुर्वन्मुकुटं मुकुटोपरि । सुधर्मखामिनं दृष्ट्वा दूगदपि नमो ऽकरोत् ॥३५॥ ॥त्रिभिर्विशेषकम् ॥ नत्वा च निषमादाग्रे ऽग्रेसरो भनिशालिनाम् । तदनदत्तदृयाजा तच्छिष्यपरमाणुवत् ॥३६॥ ततश्च गणद्देवः सुधर्मा धर्मदेशनाम् । प्राणिकारुणिकश्चक्रे श्रोटोवसुधाप्रपाम् ॥२७॥ देशनान्ते च गणमृच्छिय्यान्वयनरेश्वरः । जम्बूस्वामिनमुद्दिश्य प्रपच्छ परमेश्वरम् ॥३८॥ भगवनड्डन रूपमिद मौभाग्यमद्भुतम् । तेजो ऽप्यड्डनमेतम्य महर्षेः सर्वमद्भुतम् ॥३८॥ तथाहि यमुनाबौचिकुटिलण्यामलाः कचाः । नेत्रे कर्णान्तविश्रान्ते नामानालाम्बजे दव ॥४०॥ अवमी नेत्रमरमौतौरस्ये व शुक्रिके। कण्ठः कम्युविडम्व्येष वक्षा ऽररिमहोदरम् ॥ ४ १ ॥ अायतो मरलो वाहुदण्डावाजानुलम्बिनौ । 10
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy