________________
१३६
परिशियपर्वणि टतीयः सर्गः ।
वाचयित्वेति तं लेखं सो ऽवादौदयि कोविद । क च सान्तःपुरेवासा वणिग्मात्रः क चास्यहम् ॥२४॥ न ह्येतच्छक्यते धत हृदये प्रियते ऽथवा । न वक्तुं शक्यते तईि यद्स्ये नृपयोषिता ॥२४१॥ शक्यते यदि हि स्पष्टुं भस्थेन शशिनः कला। तदान्यपुंसां मम्भोगविषयो राजपत्न्यपि ४२ ४२॥ दाम्यवाचाम हायस्य समस्तमपि दुष्करम् । तव वह महायास्मि चिन्तां सुन्दर मा कृथाः ॥२४३॥ अन्तरन्तःपुरमपि मढुझ्या त्वमलचितः । पुष्पमध्ये स्थित व कंचरिष्यस्यलं मिया ॥२ ४ ४॥ पाहयः समये मां मा तेनेत्युका च चेटिका । सद्यो गत्वा तदाचख्यौ राज्यै हर्षाच्छूस वे ॥३ ४ ५॥ तामङ्गमं चिन्तयन्या ललितायास्तदापि । अन्यदा पत्तने कौमुद्युत्सवो ऽभूनानीहरः ॥२४६॥ शस्यप्रशस्यक्षेत्रायां दुग्धण्द्धमरोम्भसि । बहिभूमौ ययौ राजा तदाखेटकलीलया ॥२४॥ तदा च विजनौते परितो राजवेश्मनि । तयैव चेच्या ललिता ललिताङ्गं समाश्यत् ॥२४८॥ देव्या विनोदमुद्दिश्य मा दास्यन्तःपुरे नरम् । नवौनयक्षपतिमाव्याजेन तमवौविशत् ॥२४६॥ ललिता ललिताङ्गच तो चिरानातसङ्गमौ। सखजाते मिथो गाढ वलौविटपिनाविव ॥२५॥