SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १२५ परिशिरापर्वणि टतीयः सर्गः। नमुचे रुदती माता त्वं हि कापुरुषायणौः । . विना परकथां नान्यत्कर्म ते प्रतिवासरम ॥१०॥ अजौवयवमायेन पिता ते व्यवसायवान् । प्रारब्धं च व्यवमायं सर्वदा निरवाहयत् ॥ ११० ॥ वं जात नोपक्रमसे व्यवसायं युवापि हि । प्रारब्धव्यवसायस्य निर्वाहे तु कथैव का ॥१११॥ समानवयमस्ते हि जीवन्ति खेन कर्मणा । पन्द्र शगड दव भाम्यनिष्कर्मा त्वं न लजसे ॥११॥ दारिद्रेण मदीयेन विभयुंदरमप्यदः । उदरे च मते कोशो मृत इत्येव मन्यसे ॥ ११३ ॥ पुत्र: प्रोवाच हे मात त. परमनर्गलः । भविष्यामि करिष्यामि खल्वापार्जनोद्यमम् ॥९१४ ॥ व्यवमायसु पकान्तमर्थोपार्जनहेतवे । निर्वाहयिष्ये हे मातरनिर्विमः पिता यथा ॥११॥ तस्थान्यदा ग्रामपर्षापविष्टम्य पश्यतः । धनग्यद्भामहखरस्त्रोटयित्वां हिबन्धनम् ॥११६॥ खरमुबलयन्नं तमन्वधावच भामहः । धारयितुमसमर्थश्चोळबाहरदो ऽवदत् ॥११७॥ भो भो ग्राममभासौनाः सर्वे ऽपि ग्रामदारकाः । यः को ऽपि शको वो मध्ये स मे धरत रामभम् ॥ ११८॥ ग्रामकूटसुतो ऽर्थस्य लाभं तस्माद्विचिन्तयन् । धावित्वा तं खर पुच्छे वृन्ते फलमिवाग्रहीत् ॥ १८ ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy