SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १२२ परिशिष्ठपर्वणि टतीयः सर्गः। লিত্যাধুৰীৰিনাথ। वस्त्राणि धर्मबन्धु तं धर्मधौः पर्यधापयत् ॥८७॥ लेयचूय्यपेयाखाद्यद्यां रसवतीमथ । जिनदासस्तन्निमित्तं क्षणेन निरपीपदत् ॥८८॥ पासितो जिनदासेन हंसरोमासने ऽथ सः । अभीजि विविध ज्येविलुलायाचनानिलम् ॥८६॥ भोजनानन्तरं छद्मश्रावकेण दुरात्मना । महात्मा जिनदासो ऽथ पारेभे धर्मसङ्कथाम १८ ॥ खजनो जिनदामस्य तदैको ऽभ्येत्य चावदत् । कल्ये कल्याणकार्येणोपेहि बन्धो मदोकमि ॥ १॥ अहोराचं च सकलं स्थातव्यं तत्र हि वया । कल्याणकुशलो ऽमि त्वं कल्याणं किं वया विना ॥ २॥ अामेत्युदित्वा स्वजनं जिनदासो विसृज्य तम् । त माथाश्रावकम्जुाजहाराविहारगौः ॥ ३ ॥ अवश्यमेव गन्तव्यं मया खजनवेश्मनि । मगृहं त्वङ्गहमिदं त्वया रक्ष्यं गते मयि ॥ ४॥ आमेति प्रतिपेदे च स कूटश्रावको हमन् । जगाम जिनदासस्तु विश्वस्तस्तत्र दुर्मती ॥६५॥ नस्मिंस दिवसे कौमुद्युत्मवो ऽभन्महान्युरे। हल्लौमपूर्वकं पौरवधूरामकलासकः ॥६६॥ रजन्यां च जनपद कौमुदौमहदुर्मदे । स भायाश्रावको ऽशकं तमादायाश्वमश्वयीत् ॥६॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy