________________
८ नूपुरपण्डितास्ट्गालकथा।
सो ऽवोचन्मम सुप्तस्याहार्बोनूपुरमित्यहम् । तातमाक्षिप्य वक्ष्यामि तव पक्षेऽम्मि निश्चितम् ।। ५२५॥ प्रभाते ऽपि तथा वाच्यं वचौदानौं यथा प्रिय । इति तं कारयामास सा धूर्ता शपथावहून् ॥५२६॥ प्रभाते देवदिन्नो ऽपि कुपितः पितरं निजम् । जगाद किमकार्षास्वं वध्वा नूपुरकर्षणम् ॥५२०॥ स्थविरो व्याहरदत्स दुःशौला हि वधूरियम् । दृष्टान्यपुमा शयिता मयाशोकवने निशि ॥५२८॥ दुःशौलेयमिति दृढप्रत्ययोत्पादनाय ते । वध्वाः पादात्समाकृष्य होतं नूपुरं मया ॥५९८ ॥ पुत्रो ऽवददहं सुप्तस्तदाभून्नापरः पुमान् । निर्लज्जेन लया तात लज्जितो ऽस्मि किमौदृशम् ॥५३०॥ अर्यतां नूपुरं वध्वा मा तातस्त्र विगोपय । मयि सुप्ते तदाकृष्टं प्रकष्टा खल्वियं मतौ ॥५३१॥ स्थविरोऽवोचदाकृष्टं यदास्या नूपुरं मया । उपेत्य वौचितो ऽसि त्वं तदा हि शथितो ग्राहे ॥ ५३२॥ दुर्गिलोवाच न महे दोषारोपणमात्मनः । नातं प्रत्याययिष्यामि कृत्वा देवीमपि क्रियाम् ॥५३ ३ ॥ कुलौनायाः कलको मे वाङ्मात्रमपि हौदृशम् । न शोभते मषीविन्दरपि धौतसितांके ॥ ५३ ४ ॥ दह शोभनयक्षस्य जगन्तर्निन्सराम्यहम् । तब्जयोर्हि मध्येन नाद्धो यातुनौश्वरः ॥५३५॥