SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ &0 परिशिष्यपर्वणि द्वितीयः सर्गः । त्वदर्थसिद्धौ सन्देहो निःमन्देहं तु भर्सनम् । अविलम्वेन यास्यामि मुल्वानाशां तथापि हि ॥४६२॥ इत्युक्त्वा त्वरितं गत्वा तापमौ वर्णकृतधूम् । भूयो ऽप्युवाच वचनैरमृतद्रवसोदरैः ॥४६३॥ श्रात्मानुरूपं रूपेण तं युवान रमख हे । ग्टहाण यौवनफलं यौवनस्थोचितं ह्यदः ॥ ४६ ४॥ दुर्गिला भर्त्सनापूर्व गले धृत्वा रुषेव ताम् । अशोकवनिकाप्रत्यग्द्वारेण निरसारयत् ॥४६५ ॥ मुण्डापि ह्रीवशाष्टनौरङ्गौगोपितानना । द्रुतं गत्वा तस्य पुंसः कथयामास खेदभाक् ॥ ४८ ६॥ भर्सितासि तया प्राखद् ग्रोवायां विधता ततः । पश्चाहाराणोकवनान्तरानिस्सारितास्मि च ॥४८॥ दध्यौ च धीमान्स पुमानशोकवनिकान्तरे । श्रागच्छेरिति मङ्केतो नूनं दत्तस्तया मम ॥४६॥ जचे च तां भगवति न्यक्कारो ऽयं तया कृतः । सोढव्यो मे सा हि दुष्टा वाच्या नातः परं त्वया ॥ ४८६॥ ततश्च स युवा कृष्णपञ्चम्यां रजनौमुखे । जगाम पश्चिमद्वारेणाशोकवनिकान्तरे ॥ ५० ॥ सो ऽद्राक्षौदद्म पशन्नौं तां दूरादपि सापि तम । तयोरस्खलितस्तारामेलको भूद्विवाहवत् ॥५० १॥ प्रसारयन्तौ नयने व बाहू परस्परम् । रोमाञ्चोत्फुल्लसर्वाङ्गावुभौ तावभ्यधावताम् ॥५०२॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy