SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ६ वानरवानरोकथा । नायूंचे प्रिय पर्याप्तमसन्तोषेण भूयसा । मनुष्यरूपावेवावां विषयानुपभुञ्ज्च हे ॥ ४१६॥ देवत्वेनास्तु देवत्वादधिकं ह्यावयोः सुखम् । नित्यावियुक्तौ निर्विघ्नमनिघ्नौ यद्रमावहे ॥ ४१७॥ तयैवं वार्यमानो ऽपि स वानरचरो नरः । वानरादुच्चकैर्झम्पां ददौ तत्रैव पूर्ववत् ॥ ४१८ ॥ तत्र तिर्यमभूतो देवीभूतञ्च मानवः । तीर्थप्रभावात्तादृचौ स्यातां चेत्पततः पुनः ॥ ४१८ ॥ इति तचैव हि तौर्थे स झम्पां दत्तवानपि | प्राग्जन्मवानरत्वेन वानरः पुनरप्यभूत् ॥ ४२० ॥ राकानिशाकरमुखों कम्बुकण्ठौ सुरुस्तनीम् । तनूदरौं वरारोहां पद्मोपमकरक्रमाम् ॥ ४ २१॥ गङ्गामृत तिलकां लतासंयत कुन्तलाम् । श्ररण्यकेतकोत्तंसां तालिकाद लकुण्डलाम् ॥४२२॥ कण्ठम्थन बिनौनालहारां हरिणचतुषीम् । तामौचांचक्रिरे ऽन्येद्युर्भ्रमन्तो राजपूरुषाः ॥ १२३ ॥ ३ ॥ त्रिभिर्विशेषकम् ॥ राज्ञे ममर्पयामासुस्तामुपादाय ते नराः । यद्यदस्वामिकं तत्तत्सर्वं भवति राजसात् ॥ ४२४ ॥ राजा दिव्याकृतिश्चक्रे सान्तःपुरशिरोमणिः । लक्ष्म्यो लचणवत्या चालतेरतिथयः खलु ॥ ४२५ ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy