SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ५ काककथा। निष्पन्नेयं कृषियोति गोधूमेक्षुषु संशयः । कटिस्थे गच्छति शिशौ का प्रत्याशोदरस्थिते ॥३०२ ॥ एवं निवार्यमाणो ऽपि बकस्तैस्तनुजन्मभिः । लुलाव कोट्रवकङ्गुवनं तत्र प्रभुहि सः ॥३७३॥ प्रलय तानि शस्यानि स देवानांप्रियो बकः । चकार गोलिकाकोडोचितां तां क्षेत्रमेदिनीम् ॥३७४॥ ततश्च खानयामास स कूपं पार्श्वग: खयम् । तस्मात्तु निरगानाम्भः स्तन्यं वन्ध्यास्तनादिव ॥३७॥ खानं खानमनिर्विन पातालविवरोपमम् । अकारयदकः कूपं न तु पो ऽपि निर्ययौ ॥३०६॥ ततस्तस्याभवनैव कङ्गवो न च कोद्रवाः । नेक्षवो न च गोधूमाः पश्चात्तापं त्वियाय सः ॥३७७॥ ऐहिक स्त्रीधनसुखं त्यजन्नामुमिकं पुनः । संशयास्पदमाकाशस्तदन्मा भूदयोज्झितः ॥३७८॥ जगाद जम्वूनामापि स्मयमानो महामनाः । निर्बुद्धिर्ह समुद्री हमप्यस्मि काकवत् ॥३७६॥ तथाहि नर्मदाकूले विन्ध्याटव्यां महागजः । एको यूथपतिरभूदिन्ध्या युवराडिव ॥३८० ॥ स्वच्छन्द विहरविन्ध्ये व्यतौयाय स यौवनम् । आयुर्नदीपारनिभमाममाद च वाईकम् ॥३८॥ अशक्नुवन्दन्तघातान्क चौणवस्तस्तरौ। मदोम्झितो गिरिरिव ग्रोभर्ती शुम्कनिझरः ॥३८॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy