SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ २ कुवेरदत्तकथा। माता पत्यमदीयस्येत्यसौ श्वरमंशयम् । भर्भार्या द्वितीयेयमिति जाता सपत्न्यपि ॥३. ६॥ इत्युक्ता मार्पयामास खां कुवेराय मुद्रिकाम् । तां दृष्ट्वा सो ऽपि त सवै जज्ञे सम्बन्धविप्लवम् ॥ ३०७॥ कुबेरदत्तः संवेगमामाद्य प्रावजत्तदा । तपस्तवा च मृत्वा च खर्वधूनामतिथ्यभृत् ॥ ३ ० ८॥ कुवेरसेनापि तदा श्राविकात्वमशिश्रियन् । आर्या प्रवर्तिनौपाच पुनरेव जगाम सा ॥३०६॥ एव च यः स्वयमपि कर्मणा हन्त वध्यते । शुक्राविव रजतधौढानां तत्र वन्धुधौः ॥ ३ १० ॥ यः वयं वन्धुरहितो ऽन्येषां यो वन्धुमोक्षकः । म क्षमाश्रमणो बन्धुरन्ये नान्नैव बन्धवः ॥३११॥ भूयो ऽपि प्रभवः प्रोचे भो कुमार निजापिन् । दुर्गती पततस्त्रातं पुत्रमुत्पादयात्मनः ॥३१२॥ पितरो यान्ति नर के ऽवश्यं सन्तानवर्जिताः । तदसंजातपुत्रस्व पितृणन्मुच्यसे नहि ॥३१३ ॥ जम्बूर्जगाद मोहो ऽयं यत्पुत्रापिस्तारणम् । भो महेश्वर दत्तो ऽत्र सार्थवाहो निदर्शनम् ॥३१४ ॥ तथाहि तामलिप्याख्यपुर्ण सार्थपति: पुरा। श्रीमानजायत महेश्वरदत्तो ऽभिधानतः ॥३१॥ तम्य चाभूजनथिता समुद्रो नाम विश्रुतः । प्रजातहप्तिर्वित्तेषु समुद्र इव वारिषु ॥३१६॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy