SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ २ कुवेरदत्तकथा। कुबेरसेनापि ततो व्याधुच्य स्वग्रहं ययौ । अपन्ययोर्ददानेव नयनाञ्जलिभिर्जलम् ॥ २४ ॥ मञ्जूषा प्रौर्यनगरद्वारे प्राप्ता दिवामुखे । उभाभ्यामिभ्यपुत्राभ्यां ददृशे जग्टहे च सा ॥२४१॥ अपश्यतां च तन्मध्ये तं बाल बालिकां च ताम् । एको बालमुपादत्त बालिकामपरः पुनः ॥२४२॥ तो विदांचक्रतुः पाणिमुद्रिकाक्षरदर्शनात् । कुवेरदत्तकुवेरदत्ताख्यो खल्विमाविति ॥९४३॥ तावुभावप्यवर्धतामिभ्ययोः मदने तयोः । रक्ष्यमाणो प्रयत्नेन खाम्यर्पितनिधानवत् ॥२४४ ॥ कलाविदो क्रमेणार्भो तौ दावपि बभूवतः । प्रपेदाते चाभिनवं यौवनं रूपपावनम् ॥२४ ५॥ अनुरूपाविमावेवेतौभ्याभ्यां परया मुदा । तयोरेव मिथो ऽकारि पाणिग्रहमहोत्सवः ॥२४६॥ वैदग्ध्यशिक्षागुरुणा यौवनेनोपलिप्तयोः ।। तयोरङ्गाधिरूढो मृत्युंना वाहनः स्मरः ॥६४७॥ वधूवराभ्यामन्येधुर्धनकौडा प्रचक्रमे । ताभ्यां परस्परोन्मौलप्रेमवारितरङ्गिणौ ॥९४८॥ कुवेरदत्तस्य करात्प्रस्तावे क्वापि मुद्रिका। मख्या कुवेरदत्तायाः करोत्सङ्गे न्यधीयत ॥२४॥ करस्थितामूर्मिकां तां परोक्ष्यमिव नापाकम् । कुवेरदत्ता प्रैशिष्ट पर्यस्यन्तौ मुडमुडः ॥२५॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy