SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ परिशिष्ठपर्वणि द्वितीयः सर्गः । त्यक्ष्यामि लक्ष्मौ हृणवत्प्रातांतरिमामहम् । तत् किं मे विद्यया कार्य निरौहस्य वपुष्यपि ॥१८॥ तामवखापिनौं विद्या सवृत्य प्रभवोऽपि हि । प्रणम्य धारिणीपुत्रमुवाच रचिताञ्जलिः ॥ १८६॥ सखे सुखं वैषयिक भुवाभिनवयौवनः । अनुकम्पख चेमासु नवोढासु विवेक्यसि ॥१८७॥ इमाभिः सह सुभूभिर्भुनभोगफलो भव । शोभिव्यते परिव्रज्याप्युपात्ता तदनन्तरम् ॥१८८॥ ऊचे जम्बूकुमारो ऽपि सुखं विषयभोगजम् । अपायबहुल स्वयं तेन कि दुःखहेतुना ॥१८॥ सुख विषयसेवायामत्यल्पं सर्षपादपि । दुःख तु देहिनः प्राज्यं मधुबिन्दादिपुमवत् ॥१६॥ ____ तथाहि पुरुषः कोऽपि देशाद्देशं परिभ्रमन् । मार्थनाविषदटवौं चौरथादोमहानदीम् ॥१६१॥ तं सार्थ लुण्टितुं तत्र चौरव्याघ्रा दधाविरे । मृगवच्च पलायन्त सर्वे सार्थनिवामिनः ॥१८॥ मार्थाद्धौनः स तु पुमान्प्रविवेश महाटवौम् । आकण्ठमागतैः प्राणैरभ्युद्यत्कूपवारिवत् ॥१८३॥ उच्चस्तरो गिरिरिव प्रक्षरन्मदनिर्झरः । उदस्तहस्तो ऽभाणीव प्रभ्रशयितमम्बरात् ॥ १६४ ॥ न्यञ्चयन्मामहिपातैरन्तःशषिरिणौमिव । आभातताम्रताम्राखो गर्जवर्जितमब्दवत् ॥ १६५॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy