SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ परिशियपर्वणि द्वितीयः सर्गः । धारिण्यषभदत्ताभ्यां इष्टाभ्यां तदन्तरम् । अकारि पूजा देनस्य जम्बूद्वीपपतेः खयम् ॥१६३ ॥ ततो जम्बूकुमारो ऽपि सर्वालङ्कारभूषितः । वामागारमुपेयाय पत्नौभिस्ताभिरातः ॥ १६४॥ सकलत्रो ऽपि तत्राम्यादार्षभिर्ब्रह्मचर्यभृत् । विकारहेतौ पार्श्वस्थे ऽप्यविकारा महाशयाः ॥१६५॥ इतवानेव भरते ऽस्त्युपविन्ध्याट्रि पत्तनम् । नाम्ना जयपुरं तत्र विन्ध्यो नामाभवन्नृपः ॥१६६॥ उभावभूतां तनयौ प्रथितौ तस्य भूपतेः । श्राख्यया प्रभवो न्यायान्प्रभुनामा तु कन्यसः ॥१६॥ राज्यं जयपुराधीशो ऽन्यदा केनापि हेतुना । प्रभवे मत्यपि ज्येष्ठे प्रभवे ऽदात्कनीयसे ॥१६८॥ प्रभवो ऽप्यभिमानेन निर्गत्य नगराततः । मंनिवेशं विधायास्थाद्विन्ध्याने विषमावनौ ॥ १६८॥ स खाचखननैर्बन्दिग्रहणैर्वमपातनैः । चौरैः प्रकारैरन्यैश्च जिजीव सपरिच्छदः ॥ १७ ॥ एत्य विज्ञपयामासुश्वरास्तस्य परेद्यवि । ऋद्धिं जम्बूकुमारस्य श्रौदस्याप्युपहासिनीम् ॥१७१॥ विवाहमङ्गले चास्य महेन्यान्मिलितान्बहन । कथयामासरत्यर्थमर्थचिन्तामणौनिव ॥ १७२॥ अवस्खापनिकातालोहाटिनीभ्यां समन्वितः । विद्याभ्यां सतदैवागाद्धारिणौतनयोकसि ॥१७३ ॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy