SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ परिशियपर्वणि द्वितीय सर्गः । सुधर्मस्वामिनः पादाचन्दित्वा ते त्रयो ऽपि हि । उत्तौर्य वैभारगिरेः पुनः प्रविविधः पुरम् ॥५५॥ ततवर्षभधारियो पालयन्तौ ग्रहम्यताम् । मिद्धपुत्रवचःप्रत्याशया काल व्यतीयतुः ॥१६॥ अन्यदा धारिणी स्वप्ने श्वेत सिहं न्यभालयत् । पत्यश्चाकथयत्प्राज्यप्रमोदजलदौर्घिका ॥५॥ ऋषभो ऽभिदधे सच मिद्धपुचवचो ऽखिलम् । तत्सत्यमेव मन्यख स्वप्नेन प्रत्ययो ननु ॥५८॥ जम्वनामा महाभागे पवित्रचरितस्तव । मर्वलक्षणमपूर्णः पुत्रो नून भविष्यति ॥५८ ॥ ब्रह्मलोकात्परिच्युत्य विद्युन्मालिसुरस्तदा । उत्पेदे धारिणौकुतिको मौनिकरत्नवत् ॥६॥ तम्याश्चाभूदेवपूजागुरुपूजासु दोहदः । दोहदाः खलु नारीणां गर्भभावानुसारतः ॥६९ ॥ वित्तेन भूयसा श्रेष्ठौ तद्दोहदमपूरयत् । उत्पन्नदोहद इव मोऽपि धर्म्य धनव्यये ॥६२॥ क्रमेण पुय्यगर्भा च संचचारातिमन्थरम् । गर्भन शागमभिया मावधानेव धारिणौ ॥६३ ॥ तस्याः कपोलफलको पाण्डुरिम्णतिशायिना । अभूतां प्रातरेणाङ्कबिम्बसब्रह्मचारिणौ ॥६॥ ततश्च नवभिर्मासैः सार्धसप्तदिनाधिकः । धारिणौ सुषुवे सूनुं न्यूनौकृतरवि रुचा ॥६५॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy