SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ जम्बूस्खामिपूर्वभवः। ४३ दभ्यो ऽभ्यधत्त यद्येवं तनुचौथा महाशय । धर्मा ह्यधीनो देहस्य देहश्चाहारमम्भवः ॥ ४ ६ ॥ आहार निरवद्य हि ग्टह्णन्त्यपि महर्षयः । शरीरे तु निराहारे दुष्करा कर्मनिर्जरा ॥ ४ ६ १॥ कुमारो ऽप्यभ्यधादिभ्यसूनो संपद्यते मम । नाहारो ऽप्यनवद्यो ऽत्र तस्माद्वरमभोजनम् ॥ ४६ २ ॥ दभ्यो ऽवादीगुरुस्त्वं मे शिव्यस्ते ऽहमतः परम् । म संपादयिष्यामि निरवा यदिच्छसि ॥४॥३॥ व्याजहार कुमारी ऽपि सखे तर्हि निरन्तरम् । षष्ठं कृत्वा करिव्ये ऽहमाचामान्लेन पारणम् ॥४६४॥ शिवस्य भावयतिनस्तदाद्यपि महेन्यसूः । विनयं कर्तमारेभे मामाचारीविचक्षणः ॥ ४ ६ ५॥ तपस्यतः शिवम्यापि ययौ द्वादशवत्सरौ। मोहात्पिभ्यां न पुनर्वसर्जि गुरुसन्निधौ ॥४६६॥ मृत्वा शिवकुमारो हालोके महाद्युतिः । विद्युन्माल्यभिधानो ऽयमिन्द्रमामानिकः सुरः ॥४६७|| आसन्नच्यवनस्यास्य पुण्यात्मन दूयं द्युतिः । पुराभुङ्गालोकेन्द्रसमानधुतिरेष हि ॥ ४ ६ ८॥ च्युत्वायमचैव पुरे सप्तमे ऽहन्यतो दिनात् । ऋषभेभ्यस्य तनयो जम्वूर्भाव्यन्त केवली ॥४६६॥ तदा चोपप्रसन्नर्षि विद्युन्मालिनि जग्मुषि । चतस्रस्तत्प्रिया एवं पप्रच्छस्तं महामुनिम् ॥ ४७०॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy